Declension table of ?dhvāṅkṣamāṇā

Deva

FeminineSingularDualPlural
Nominativedhvāṅkṣamāṇā dhvāṅkṣamāṇe dhvāṅkṣamāṇāḥ
Vocativedhvāṅkṣamāṇe dhvāṅkṣamāṇe dhvāṅkṣamāṇāḥ
Accusativedhvāṅkṣamāṇām dhvāṅkṣamāṇe dhvāṅkṣamāṇāḥ
Instrumentaldhvāṅkṣamāṇayā dhvāṅkṣamāṇābhyām dhvāṅkṣamāṇābhiḥ
Dativedhvāṅkṣamāṇāyai dhvāṅkṣamāṇābhyām dhvāṅkṣamāṇābhyaḥ
Ablativedhvāṅkṣamāṇāyāḥ dhvāṅkṣamāṇābhyām dhvāṅkṣamāṇābhyaḥ
Genitivedhvāṅkṣamāṇāyāḥ dhvāṅkṣamāṇayoḥ dhvāṅkṣamāṇānām
Locativedhvāṅkṣamāṇāyām dhvāṅkṣamāṇayoḥ dhvāṅkṣamāṇāsu

Adverb -dhvāṅkṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria