Declension table of ?dhvāṅkṣaṇīya

Deva

NeuterSingularDualPlural
Nominativedhvāṅkṣaṇīyam dhvāṅkṣaṇīye dhvāṅkṣaṇīyāni
Vocativedhvāṅkṣaṇīya dhvāṅkṣaṇīye dhvāṅkṣaṇīyāni
Accusativedhvāṅkṣaṇīyam dhvāṅkṣaṇīye dhvāṅkṣaṇīyāni
Instrumentaldhvāṅkṣaṇīyena dhvāṅkṣaṇīyābhyām dhvāṅkṣaṇīyaiḥ
Dativedhvāṅkṣaṇīyāya dhvāṅkṣaṇīyābhyām dhvāṅkṣaṇīyebhyaḥ
Ablativedhvāṅkṣaṇīyāt dhvāṅkṣaṇīyābhyām dhvāṅkṣaṇīyebhyaḥ
Genitivedhvāṅkṣaṇīyasya dhvāṅkṣaṇīyayoḥ dhvāṅkṣaṇīyānām
Locativedhvāṅkṣaṇīye dhvāṅkṣaṇīyayoḥ dhvāṅkṣaṇīyeṣu

Compound dhvāṅkṣaṇīya -

Adverb -dhvāṅkṣaṇīyam -dhvāṅkṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria