Declension table of ?dadhvāṅkṣvas

Deva

NeuterSingularDualPlural
Nominativedadhvāṅkṣvat dadhvāṅkṣuṣī dadhvāṅkṣvāṃsi
Vocativedadhvāṅkṣvat dadhvāṅkṣuṣī dadhvāṅkṣvāṃsi
Accusativedadhvāṅkṣvat dadhvāṅkṣuṣī dadhvāṅkṣvāṃsi
Instrumentaldadhvāṅkṣuṣā dadhvāṅkṣvadbhyām dadhvāṅkṣvadbhiḥ
Dativedadhvāṅkṣuṣe dadhvāṅkṣvadbhyām dadhvāṅkṣvadbhyaḥ
Ablativedadhvāṅkṣuṣaḥ dadhvāṅkṣvadbhyām dadhvāṅkṣvadbhyaḥ
Genitivedadhvāṅkṣuṣaḥ dadhvāṅkṣuṣoḥ dadhvāṅkṣuṣām
Locativedadhvāṅkṣuṣi dadhvāṅkṣuṣoḥ dadhvāṅkṣvatsu

Compound dadhvāṅkṣvat -

Adverb -dadhvāṅkṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria