Conjugation tables of ?dhrai

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhrāyāmi dhrāyāvaḥ dhrāyāmaḥ
Seconddhrāyasi dhrāyathaḥ dhrāyatha
Thirddhrāyati dhrāyataḥ dhrāyanti


MiddleSingularDualPlural
Firstdhrāye dhrāyāvahe dhrāyāmahe
Seconddhrāyase dhrāyethe dhrāyadhve
Thirddhrāyate dhrāyete dhrāyante


PassiveSingularDualPlural
Firstdhrīye dhrīyāvahe dhrīyāmahe
Seconddhrīyase dhrīyethe dhrīyadhve
Thirddhrīyate dhrīyete dhrīyante


Imperfect

ActiveSingularDualPlural
Firstadhrāyam adhrāyāva adhrāyāma
Secondadhrāyaḥ adhrāyatam adhrāyata
Thirdadhrāyat adhrāyatām adhrāyan


MiddleSingularDualPlural
Firstadhrāye adhrāyāvahi adhrāyāmahi
Secondadhrāyathāḥ adhrāyethām adhrāyadhvam
Thirdadhrāyata adhrāyetām adhrāyanta


PassiveSingularDualPlural
Firstadhrīye adhrīyāvahi adhrīyāmahi
Secondadhrīyathāḥ adhrīyethām adhrīyadhvam
Thirdadhrīyata adhrīyetām adhrīyanta


Optative

ActiveSingularDualPlural
Firstdhrāyeyam dhrāyeva dhrāyema
Seconddhrāyeḥ dhrāyetam dhrāyeta
Thirddhrāyet dhrāyetām dhrāyeyuḥ


MiddleSingularDualPlural
Firstdhrāyeya dhrāyevahi dhrāyemahi
Seconddhrāyethāḥ dhrāyeyāthām dhrāyedhvam
Thirddhrāyeta dhrāyeyātām dhrāyeran


PassiveSingularDualPlural
Firstdhrīyeya dhrīyevahi dhrīyemahi
Seconddhrīyethāḥ dhrīyeyāthām dhrīyedhvam
Thirddhrīyeta dhrīyeyātām dhrīyeran


Imperative

ActiveSingularDualPlural
Firstdhrāyāṇi dhrāyāva dhrāyāma
Seconddhrāya dhrāyatam dhrāyata
Thirddhrāyatu dhrāyatām dhrāyantu


MiddleSingularDualPlural
Firstdhrāyai dhrāyāvahai dhrāyāmahai
Seconddhrāyasva dhrāyethām dhrāyadhvam
Thirddhrāyatām dhrāyetām dhrāyantām


PassiveSingularDualPlural
Firstdhrīyai dhrīyāvahai dhrīyāmahai
Seconddhrīyasva dhrīyethām dhrīyadhvam
Thirddhrīyatām dhrīyetām dhrīyantām


Future

ActiveSingularDualPlural
Firstdhraiṣyāmi dhraiṣyāvaḥ dhraiṣyāmaḥ
Seconddhraiṣyasi dhraiṣyathaḥ dhraiṣyatha
Thirddhraiṣyati dhraiṣyataḥ dhraiṣyanti


MiddleSingularDualPlural
Firstdhraiṣye dhraiṣyāvahe dhraiṣyāmahe
Seconddhraiṣyase dhraiṣyethe dhraiṣyadhve
Thirddhraiṣyate dhraiṣyete dhraiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhrātāsmi dhrātāsvaḥ dhrātāsmaḥ
Seconddhrātāsi dhrātāsthaḥ dhrātāstha
Thirddhrātā dhrātārau dhrātāraḥ


Perfect

ActiveSingularDualPlural
Firstdadhrau dadhriva dadhrima
Seconddadhritha dadhrātha dadhrathuḥ dadhra
Thirddadhrau dadhratuḥ dadhruḥ


MiddleSingularDualPlural
Firstdadhre dadhrivahe dadhrimahe
Seconddadhriṣe dadhrāthe dadhridhve
Thirddadhre dadhrāte dadhrire


Benedictive

ActiveSingularDualPlural
Firstdhrīyāsam dhrīyāsva dhrīyāsma
Seconddhrīyāḥ dhrīyāstam dhrīyāsta
Thirddhrīyāt dhrīyāstām dhrīyāsuḥ

Participles

Past Passive Participle
dhrīta m. n. dhrītā f.

Past Active Participle
dhrītavat m. n. dhrītavatī f.

Present Active Participle
dhrāyat m. n. dhrāyantī f.

Present Middle Participle
dhrāyamāṇa m. n. dhrāyamāṇā f.

Present Passive Participle
dhrīyamāṇa m. n. dhrīyamāṇā f.

Future Active Participle
dhraiṣyat m. n. dhraiṣyantī f.

Future Middle Participle
dhraiṣyamāṇa m. n. dhraiṣyamāṇā f.

Future Passive Participle
dhrātavya m. n. dhrātavyā f.

Future Passive Participle
dhreya m. n. dhreyā f.

Future Passive Participle
dhrāyaṇīya m. n. dhrāyaṇīyā f.

Perfect Active Participle
dadhrivas m. n. dadhruṣī f.

Perfect Middle Participle
dadhrāṇa m. n. dadhrāṇā f.

Indeclinable forms

Infinitive
dhrātum

Absolutive
dhrītvā

Absolutive
-dhrīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria