Declension table of ?dhrāyantī

Deva

FeminineSingularDualPlural
Nominativedhrāyantī dhrāyantyau dhrāyantyaḥ
Vocativedhrāyanti dhrāyantyau dhrāyantyaḥ
Accusativedhrāyantīm dhrāyantyau dhrāyantīḥ
Instrumentaldhrāyantyā dhrāyantībhyām dhrāyantībhiḥ
Dativedhrāyantyai dhrāyantībhyām dhrāyantībhyaḥ
Ablativedhrāyantyāḥ dhrāyantībhyām dhrāyantībhyaḥ
Genitivedhrāyantyāḥ dhrāyantyoḥ dhrāyantīnām
Locativedhrāyantyām dhrāyantyoḥ dhrāyantīṣu

Compound dhrāyanti - dhrāyantī -

Adverb -dhrāyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria