Declension table of ?dhrāyamāṇā

Deva

FeminineSingularDualPlural
Nominativedhrāyamāṇā dhrāyamāṇe dhrāyamāṇāḥ
Vocativedhrāyamāṇe dhrāyamāṇe dhrāyamāṇāḥ
Accusativedhrāyamāṇām dhrāyamāṇe dhrāyamāṇāḥ
Instrumentaldhrāyamāṇayā dhrāyamāṇābhyām dhrāyamāṇābhiḥ
Dativedhrāyamāṇāyai dhrāyamāṇābhyām dhrāyamāṇābhyaḥ
Ablativedhrāyamāṇāyāḥ dhrāyamāṇābhyām dhrāyamāṇābhyaḥ
Genitivedhrāyamāṇāyāḥ dhrāyamāṇayoḥ dhrāyamāṇānām
Locativedhrāyamāṇāyām dhrāyamāṇayoḥ dhrāyamāṇāsu

Adverb -dhrāyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria