Declension table of ?dhraiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedhraiṣyamāṇā dhraiṣyamāṇe dhraiṣyamāṇāḥ
Vocativedhraiṣyamāṇe dhraiṣyamāṇe dhraiṣyamāṇāḥ
Accusativedhraiṣyamāṇām dhraiṣyamāṇe dhraiṣyamāṇāḥ
Instrumentaldhraiṣyamāṇayā dhraiṣyamāṇābhyām dhraiṣyamāṇābhiḥ
Dativedhraiṣyamāṇāyai dhraiṣyamāṇābhyām dhraiṣyamāṇābhyaḥ
Ablativedhraiṣyamāṇāyāḥ dhraiṣyamāṇābhyām dhraiṣyamāṇābhyaḥ
Genitivedhraiṣyamāṇāyāḥ dhraiṣyamāṇayoḥ dhraiṣyamāṇānām
Locativedhraiṣyamāṇāyām dhraiṣyamāṇayoḥ dhraiṣyamāṇāsu

Adverb -dhraiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria