Declension table of ?dhrāyamāṇa

Deva

MasculineSingularDualPlural
Nominativedhrāyamāṇaḥ dhrāyamāṇau dhrāyamāṇāḥ
Vocativedhrāyamāṇa dhrāyamāṇau dhrāyamāṇāḥ
Accusativedhrāyamāṇam dhrāyamāṇau dhrāyamāṇān
Instrumentaldhrāyamāṇena dhrāyamāṇābhyām dhrāyamāṇaiḥ dhrāyamāṇebhiḥ
Dativedhrāyamāṇāya dhrāyamāṇābhyām dhrāyamāṇebhyaḥ
Ablativedhrāyamāṇāt dhrāyamāṇābhyām dhrāyamāṇebhyaḥ
Genitivedhrāyamāṇasya dhrāyamāṇayoḥ dhrāyamāṇānām
Locativedhrāyamāṇe dhrāyamāṇayoḥ dhrāyamāṇeṣu

Compound dhrāyamāṇa -

Adverb -dhrāyamāṇam -dhrāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria