Declension table of ?dhraiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedhraiṣyamāṇam dhraiṣyamāṇe dhraiṣyamāṇāni
Vocativedhraiṣyamāṇa dhraiṣyamāṇe dhraiṣyamāṇāni
Accusativedhraiṣyamāṇam dhraiṣyamāṇe dhraiṣyamāṇāni
Instrumentaldhraiṣyamāṇena dhraiṣyamāṇābhyām dhraiṣyamāṇaiḥ
Dativedhraiṣyamāṇāya dhraiṣyamāṇābhyām dhraiṣyamāṇebhyaḥ
Ablativedhraiṣyamāṇāt dhraiṣyamāṇābhyām dhraiṣyamāṇebhyaḥ
Genitivedhraiṣyamāṇasya dhraiṣyamāṇayoḥ dhraiṣyamāṇānām
Locativedhraiṣyamāṇe dhraiṣyamāṇayoḥ dhraiṣyamāṇeṣu

Compound dhraiṣyamāṇa -

Adverb -dhraiṣyamāṇam -dhraiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria