Conjugation tables of dhṛ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdharāmi dharāvaḥ dharāmaḥ
Seconddharasi dharathaḥ dharatha
Thirddharati dharataḥ dharanti


MiddleSingularDualPlural
Firstdhare dharāvahe dharāmahe
Seconddharase dharethe dharadhve
Thirddharate dharete dharante


PassiveSingularDualPlural
Firstdhriye dhriyāvahe dhriyāmahe
Seconddhriyase dhriyethe dhriyadhve
Thirddhriyate dhriyete dhriyante


Imperfect

ActiveSingularDualPlural
Firstadharam adharāva adharāma
Secondadharaḥ adharatam adharata
Thirdadharat adharatām adharan


MiddleSingularDualPlural
Firstadhare adharāvahi adharāmahi
Secondadharathāḥ adharethām adharadhvam
Thirdadharata adharetām adharanta


PassiveSingularDualPlural
Firstadhriye adhriyāvahi adhriyāmahi
Secondadhriyathāḥ adhriyethām adhriyadhvam
Thirdadhriyata adhriyetām adhriyanta


Optative

ActiveSingularDualPlural
Firstdhareyam dhareva dharema
Seconddhareḥ dharetam dhareta
Thirddharet dharetām dhareyuḥ


MiddleSingularDualPlural
Firstdhareya dharevahi dharemahi
Seconddharethāḥ dhareyāthām dharedhvam
Thirddhareta dhareyātām dhareran


PassiveSingularDualPlural
Firstdhriyeya dhriyevahi dhriyemahi
Seconddhriyethāḥ dhriyeyāthām dhriyedhvam
Thirddhriyeta dhriyeyātām dhriyeran


Imperative

ActiveSingularDualPlural
Firstdharāṇi dharāva dharāma
Seconddhara dharatam dharata
Thirddharatu dharatām dharantu


MiddleSingularDualPlural
Firstdharai dharāvahai dharāmahai
Seconddharasva dharethām dharadhvam
Thirddharatām dharetām dharantām


PassiveSingularDualPlural
Firstdhriyai dhriyāvahai dhriyāmahai
Seconddhriyasva dhriyethām dhriyadhvam
Thirddhriyatām dhriyetām dhriyantām


Future

ActiveSingularDualPlural
Firstdhariṣyāmi dhariṣyāvaḥ dhariṣyāmaḥ
Seconddhariṣyasi dhariṣyathaḥ dhariṣyatha
Thirddhariṣyati dhariṣyataḥ dhariṣyanti


MiddleSingularDualPlural
Firstdhariṣye dhariṣyāvahe dhariṣyāmahe
Seconddhariṣyase dhariṣyethe dhariṣyadhve
Thirddhariṣyate dhariṣyete dhariṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhartāsmi dhartāsvaḥ dhartāsmaḥ
Seconddhartāsi dhartāsthaḥ dhartāstha
Thirddhartā dhartārau dhartāraḥ


Perfect

ActiveSingularDualPlural
Firstdadhāra dadhara dadhṛva dadhariva dadhṛma dadharima
Seconddadhartha dadharitha dadhrathuḥ dadhra
Thirddadhāra dadhratuḥ dadhruḥ


MiddleSingularDualPlural
Firstdadhre dadhrivahe dadhṛvahe dadhrimahe dadhṛmahe
Seconddadhriṣe dadhṛṣe dadhrāthe dadhridhve dadhṛdhve
Thirddadhre dadhrāte dadhrire


Aorist

ActiveSingularDualPlural
Firstadīdharam adīdharāva adīdharāma
Secondadīdharaḥ adīdharatam adīdharata
Thirdadīdharat adīdharatām adīdharan


MiddleSingularDualPlural
Firstadīdhare adīdharāvahi adīdharāmahi
Secondadīdharathāḥ adīdharethām adīdharadhvam
Thirdadīdharata adīdharetām adīdharanta


Benedictive

ActiveSingularDualPlural
Firstdhriyāsam dhriyāsva dhriyāsma
Seconddhriyāḥ dhriyāstam dhriyāsta
Thirddhriyāt dhriyāstām dhriyāsuḥ

Participles

Past Passive Participle
dhṛta m. n. dhṛtā f.

Past Active Participle
dhṛtavat m. n. dhṛtavatī f.

Present Active Participle
dharat m. n. dharantī f.

Present Middle Participle
dharamāṇa m. n. dharamāṇā f.

Present Passive Participle
dhriyamāṇa m. n. dhriyamāṇā f.

Future Active Participle
dhariṣyat m. n. dhariṣyantī f.

Future Middle Participle
dhariṣyamāṇa m. n. dhariṣyamāṇā f.

Future Passive Participle
dhartavya m. n. dhartavyā f.

Future Passive Participle
dhārya m. n. dhāryā f.

Future Passive Participle
dharaṇīya m. n. dharaṇīyā f.

Perfect Active Participle
dadhṛvas m. n. dadhruṣī f.

Perfect Middle Participle
dadhrāṇa m. n. dadhrāṇā f.

Indeclinable forms

Infinitive
dhartum

Absolutive
dhṛtvā

Absolutive
-dhṛtya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstdhārayāmi dhārayāvaḥ dhārayāmaḥ
Seconddhārayasi dhārayathaḥ dhārayatha
Thirddhārayati dhārayataḥ dhārayanti


MiddleSingularDualPlural
Firstdhāraye dhārayāvahe dhārayāmahe
Seconddhārayase dhārayethe dhārayadhve
Thirddhārayate dhārayete dhārayante


PassiveSingularDualPlural
Firstdhārye dhāryāvahe dhāryāmahe
Seconddhāryase dhāryethe dhāryadhve
Thirddhāryate dhāryete dhāryante


Imperfect

ActiveSingularDualPlural
Firstadhārayam adhārayāva adhārayāma
Secondadhārayaḥ adhārayatam adhārayata
Thirdadhārayat adhārayatām adhārayan


MiddleSingularDualPlural
Firstadhāraye adhārayāvahi adhārayāmahi
Secondadhārayathāḥ adhārayethām adhārayadhvam
Thirdadhārayata adhārayetām adhārayanta


PassiveSingularDualPlural
Firstadhārye adhāryāvahi adhāryāmahi
Secondadhāryathāḥ adhāryethām adhāryadhvam
Thirdadhāryata adhāryetām adhāryanta


Optative

ActiveSingularDualPlural
Firstdhārayeyam dhārayeva dhārayema
Seconddhārayeḥ dhārayetam dhārayeta
Thirddhārayet dhārayetām dhārayeyuḥ


MiddleSingularDualPlural
Firstdhārayeya dhārayevahi dhārayemahi
Seconddhārayethāḥ dhārayeyāthām dhārayedhvam
Thirddhārayeta dhārayeyātām dhārayeran


PassiveSingularDualPlural
Firstdhāryeya dhāryevahi dhāryemahi
Seconddhāryethāḥ dhāryeyāthām dhāryedhvam
Thirddhāryeta dhāryeyātām dhāryeran


Imperative

ActiveSingularDualPlural
Firstdhārayāṇi dhārayāva dhārayāma
Seconddhāraya dhārayatam dhārayata
Thirddhārayatu dhārayatām dhārayantu


MiddleSingularDualPlural
Firstdhārayai dhārayāvahai dhārayāmahai
Seconddhārayasva dhārayethām dhārayadhvam
Thirddhārayatām dhārayetām dhārayantām


PassiveSingularDualPlural
Firstdhāryai dhāryāvahai dhāryāmahai
Seconddhāryasva dhāryethām dhāryadhvam
Thirddhāryatām dhāryetām dhāryantām


Future

ActiveSingularDualPlural
Firstdhārayiṣyāmi dhārayiṣyāvaḥ dhārayiṣyāmaḥ
Seconddhārayiṣyasi dhārayiṣyathaḥ dhārayiṣyatha
Thirddhārayiṣyati dhārayiṣyataḥ dhārayiṣyanti


MiddleSingularDualPlural
Firstdhārayiṣye dhārayiṣyāvahe dhārayiṣyāmahe
Seconddhārayiṣyase dhārayiṣyethe dhārayiṣyadhve
Thirddhārayiṣyate dhārayiṣyete dhārayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhārayitāsmi dhārayitāsvaḥ dhārayitāsmaḥ
Seconddhārayitāsi dhārayitāsthaḥ dhārayitāstha
Thirddhārayitā dhārayitārau dhārayitāraḥ

Participles

Past Passive Participle
dhārita m. n. dhāritā f.

Past Active Participle
dhāritavat m. n. dhāritavatī f.

Present Active Participle
dhārayat m. n. dhārayantī f.

Present Middle Participle
dhārayamāṇa m. n. dhārayamāṇā f.

Present Passive Participle
dhāryamāṇa m. n. dhāryamāṇā f.

Future Active Participle
dhārayiṣyat m. n. dhārayiṣyantī f.

Future Middle Participle
dhārayiṣyamāṇa m. n. dhārayiṣyamāṇā f.

Future Passive Participle
dhārya m. n. dhāryā f.

Future Passive Participle
dhāraṇīya m. n. dhāraṇīyā f.

Future Passive Participle
dhārayitavya m. n. dhārayitavyā f.

Indeclinable forms

Infinitive
dhārayitum

Absolutive
dhārayitvā

Absolutive
-dhārayya

Periphrastic Perfect
dhārayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria