Declension table of ?dadhṛvas

Deva

MasculineSingularDualPlural
Nominativedadhṛvān dadhṛvāṃsau dadhṛvāṃsaḥ
Vocativedadhṛvan dadhṛvāṃsau dadhṛvāṃsaḥ
Accusativedadhṛvāṃsam dadhṛvāṃsau dadhruṣaḥ
Instrumentaldadhruṣā dadhṛvadbhyām dadhṛvadbhiḥ
Dativedadhruṣe dadhṛvadbhyām dadhṛvadbhyaḥ
Ablativedadhruṣaḥ dadhṛvadbhyām dadhṛvadbhyaḥ
Genitivedadhruṣaḥ dadhruṣoḥ dadhruṣām
Locativedadhruṣi dadhruṣoḥ dadhṛvatsu

Compound dadhṛvat -

Adverb -dadhṛvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria