Declension table of ?dhārayamāṇa

Deva

MasculineSingularDualPlural
Nominativedhārayamāṇaḥ dhārayamāṇau dhārayamāṇāḥ
Vocativedhārayamāṇa dhārayamāṇau dhārayamāṇāḥ
Accusativedhārayamāṇam dhārayamāṇau dhārayamāṇān
Instrumentaldhārayamāṇena dhārayamāṇābhyām dhārayamāṇaiḥ dhārayamāṇebhiḥ
Dativedhārayamāṇāya dhārayamāṇābhyām dhārayamāṇebhyaḥ
Ablativedhārayamāṇāt dhārayamāṇābhyām dhārayamāṇebhyaḥ
Genitivedhārayamāṇasya dhārayamāṇayoḥ dhārayamāṇānām
Locativedhārayamāṇe dhārayamāṇayoḥ dhārayamāṇeṣu

Compound dhārayamāṇa -

Adverb -dhārayamāṇam -dhārayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria