Declension table of ?dhāritavat

Deva

MasculineSingularDualPlural
Nominativedhāritavān dhāritavantau dhāritavantaḥ
Vocativedhāritavan dhāritavantau dhāritavantaḥ
Accusativedhāritavantam dhāritavantau dhāritavataḥ
Instrumentaldhāritavatā dhāritavadbhyām dhāritavadbhiḥ
Dativedhāritavate dhāritavadbhyām dhāritavadbhyaḥ
Ablativedhāritavataḥ dhāritavadbhyām dhāritavadbhyaḥ
Genitivedhāritavataḥ dhāritavatoḥ dhāritavatām
Locativedhāritavati dhāritavatoḥ dhāritavatsu

Compound dhāritavat -

Adverb -dhāritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria