Declension table of ?dharamāṇa

Deva

NeuterSingularDualPlural
Nominativedharamāṇam dharamāṇe dharamāṇāni
Vocativedharamāṇa dharamāṇe dharamāṇāni
Accusativedharamāṇam dharamāṇe dharamāṇāni
Instrumentaldharamāṇena dharamāṇābhyām dharamāṇaiḥ
Dativedharamāṇāya dharamāṇābhyām dharamāṇebhyaḥ
Ablativedharamāṇāt dharamāṇābhyām dharamāṇebhyaḥ
Genitivedharamāṇasya dharamāṇayoḥ dharamāṇānām
Locativedharamāṇe dharamāṇayoḥ dharamāṇeṣu

Compound dharamāṇa -

Adverb -dharamāṇam -dharamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria