Declension table of ?dhārayamāṇa

Deva

NeuterSingularDualPlural
Nominativedhārayamāṇam dhārayamāṇe dhārayamāṇāni
Vocativedhārayamāṇa dhārayamāṇe dhārayamāṇāni
Accusativedhārayamāṇam dhārayamāṇe dhārayamāṇāni
Instrumentaldhārayamāṇena dhārayamāṇābhyām dhārayamāṇaiḥ
Dativedhārayamāṇāya dhārayamāṇābhyām dhārayamāṇebhyaḥ
Ablativedhārayamāṇāt dhārayamāṇābhyām dhārayamāṇebhyaḥ
Genitivedhārayamāṇasya dhārayamāṇayoḥ dhārayamāṇānām
Locativedhārayamāṇe dhārayamāṇayoḥ dhārayamāṇeṣu

Compound dhārayamāṇa -

Adverb -dhārayamāṇam -dhārayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria