Conjugation tables of ?cup

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcopāmi copāvaḥ copāmaḥ
Secondcopasi copathaḥ copatha
Thirdcopati copataḥ copanti


MiddleSingularDualPlural
Firstcope copāvahe copāmahe
Secondcopase copethe copadhve
Thirdcopate copete copante


PassiveSingularDualPlural
Firstcupye cupyāvahe cupyāmahe
Secondcupyase cupyethe cupyadhve
Thirdcupyate cupyete cupyante


Imperfect

ActiveSingularDualPlural
Firstacopam acopāva acopāma
Secondacopaḥ acopatam acopata
Thirdacopat acopatām acopan


MiddleSingularDualPlural
Firstacope acopāvahi acopāmahi
Secondacopathāḥ acopethām acopadhvam
Thirdacopata acopetām acopanta


PassiveSingularDualPlural
Firstacupye acupyāvahi acupyāmahi
Secondacupyathāḥ acupyethām acupyadhvam
Thirdacupyata acupyetām acupyanta


Optative

ActiveSingularDualPlural
Firstcopeyam copeva copema
Secondcopeḥ copetam copeta
Thirdcopet copetām copeyuḥ


MiddleSingularDualPlural
Firstcopeya copevahi copemahi
Secondcopethāḥ copeyāthām copedhvam
Thirdcopeta copeyātām coperan


PassiveSingularDualPlural
Firstcupyeya cupyevahi cupyemahi
Secondcupyethāḥ cupyeyāthām cupyedhvam
Thirdcupyeta cupyeyātām cupyeran


Imperative

ActiveSingularDualPlural
Firstcopāni copāva copāma
Secondcopa copatam copata
Thirdcopatu copatām copantu


MiddleSingularDualPlural
Firstcopai copāvahai copāmahai
Secondcopasva copethām copadhvam
Thirdcopatām copetām copantām


PassiveSingularDualPlural
Firstcupyai cupyāvahai cupyāmahai
Secondcupyasva cupyethām cupyadhvam
Thirdcupyatām cupyetām cupyantām


Future

ActiveSingularDualPlural
Firstcopiṣyāmi copiṣyāvaḥ copiṣyāmaḥ
Secondcopiṣyasi copiṣyathaḥ copiṣyatha
Thirdcopiṣyati copiṣyataḥ copiṣyanti


MiddleSingularDualPlural
Firstcopiṣye copiṣyāvahe copiṣyāmahe
Secondcopiṣyase copiṣyethe copiṣyadhve
Thirdcopiṣyate copiṣyete copiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcopitāsmi copitāsvaḥ copitāsmaḥ
Secondcopitāsi copitāsthaḥ copitāstha
Thirdcopitā copitārau copitāraḥ


Perfect

ActiveSingularDualPlural
Firstcucopa cucupiva cucupima
Secondcucopitha cucupathuḥ cucupa
Thirdcucopa cucupatuḥ cucupuḥ


MiddleSingularDualPlural
Firstcucupe cucupivahe cucupimahe
Secondcucupiṣe cucupāthe cucupidhve
Thirdcucupe cucupāte cucupire


Benedictive

ActiveSingularDualPlural
Firstcupyāsam cupyāsva cupyāsma
Secondcupyāḥ cupyāstam cupyāsta
Thirdcupyāt cupyāstām cupyāsuḥ

Participles

Past Passive Participle
cupta m. n. cuptā f.

Past Active Participle
cuptavat m. n. cuptavatī f.

Present Active Participle
copat m. n. copantī f.

Present Middle Participle
copamāna m. n. copamānā f.

Present Passive Participle
cupyamāna m. n. cupyamānā f.

Future Active Participle
copiṣyat m. n. copiṣyantī f.

Future Middle Participle
copiṣyamāṇa m. n. copiṣyamāṇā f.

Future Passive Participle
copitavya m. n. copitavyā f.

Future Passive Participle
copya m. n. copyā f.

Future Passive Participle
copanīya m. n. copanīyā f.

Perfect Active Participle
cucupvas m. n. cucupuṣī f.

Perfect Middle Participle
cucupāna m. n. cucupānā f.

Indeclinable forms

Infinitive
copitum

Absolutive
cuptvā

Absolutive
-cupya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria