Conjugation tables of ?bis

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbisyāmi bisyāvaḥ bisyāmaḥ
Secondbisyasi bisyathaḥ bisyatha
Thirdbisyati bisyataḥ bisyanti


MiddleSingularDualPlural
Firstbisye bisyāvahe bisyāmahe
Secondbisyase bisyethe bisyadhve
Thirdbisyate bisyete bisyante


PassiveSingularDualPlural
Firstbisye bisyāvahe bisyāmahe
Secondbisyase bisyethe bisyadhve
Thirdbisyate bisyete bisyante


Imperfect

ActiveSingularDualPlural
Firstabisyam abisyāva abisyāma
Secondabisyaḥ abisyatam abisyata
Thirdabisyat abisyatām abisyan


MiddleSingularDualPlural
Firstabisye abisyāvahi abisyāmahi
Secondabisyathāḥ abisyethām abisyadhvam
Thirdabisyata abisyetām abisyanta


PassiveSingularDualPlural
Firstabisye abisyāvahi abisyāmahi
Secondabisyathāḥ abisyethām abisyadhvam
Thirdabisyata abisyetām abisyanta


Optative

ActiveSingularDualPlural
Firstbisyeyam bisyeva bisyema
Secondbisyeḥ bisyetam bisyeta
Thirdbisyet bisyetām bisyeyuḥ


MiddleSingularDualPlural
Firstbisyeya bisyevahi bisyemahi
Secondbisyethāḥ bisyeyāthām bisyedhvam
Thirdbisyeta bisyeyātām bisyeran


PassiveSingularDualPlural
Firstbisyeya bisyevahi bisyemahi
Secondbisyethāḥ bisyeyāthām bisyedhvam
Thirdbisyeta bisyeyātām bisyeran


Imperative

ActiveSingularDualPlural
Firstbisyāni bisyāva bisyāma
Secondbisya bisyatam bisyata
Thirdbisyatu bisyatām bisyantu


MiddleSingularDualPlural
Firstbisyai bisyāvahai bisyāmahai
Secondbisyasva bisyethām bisyadhvam
Thirdbisyatām bisyetām bisyantām


PassiveSingularDualPlural
Firstbisyai bisyāvahai bisyāmahai
Secondbisyasva bisyethām bisyadhvam
Thirdbisyatām bisyetām bisyantām


Future

ActiveSingularDualPlural
Firstbesiṣyāmi besiṣyāvaḥ besiṣyāmaḥ
Secondbesiṣyasi besiṣyathaḥ besiṣyatha
Thirdbesiṣyati besiṣyataḥ besiṣyanti


MiddleSingularDualPlural
Firstbesiṣye besiṣyāvahe besiṣyāmahe
Secondbesiṣyase besiṣyethe besiṣyadhve
Thirdbesiṣyate besiṣyete besiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbesitāsmi besitāsvaḥ besitāsmaḥ
Secondbesitāsi besitāsthaḥ besitāstha
Thirdbesitā besitārau besitāraḥ


Perfect

ActiveSingularDualPlural
Firstbibesa bibisiva bibisima
Secondbibesitha bibisathuḥ bibisa
Thirdbibesa bibisatuḥ bibisuḥ


MiddleSingularDualPlural
Firstbibise bibisivahe bibisimahe
Secondbibisiṣe bibisāthe bibisidhve
Thirdbibise bibisāte bibisire


Benedictive

ActiveSingularDualPlural
Firstbiṣyāsam biṣyāsva biṣyāsma
Secondbiṣyāḥ biṣyāstam biṣyāsta
Thirdbiṣyāt biṣyāstām biṣyāsuḥ

Participles

Past Passive Participle
biṣṭa m. n. biṣṭā f.

Past Active Participle
biṣṭavat m. n. biṣṭavatī f.

Present Active Participle
bisyat m. n. bisyantī f.

Present Middle Participle
bisyamāna m. n. bisyamānā f.

Present Passive Participle
bisyamāna m. n. bisyamānā f.

Future Active Participle
besiṣyat m. n. besiṣyantī f.

Future Middle Participle
besiṣyamāṇa m. n. besiṣyamāṇā f.

Future Passive Participle
besitavya m. n. besitavyā f.

Future Passive Participle
beṣya m. n. beṣyā f.

Future Passive Participle
besanīya m. n. besanīyā f.

Perfect Active Participle
bibiṣvas m. n. bibisuṣī f.

Perfect Middle Participle
bibisāna m. n. bibisānā f.

Indeclinable forms

Infinitive
besitum

Absolutive
biṣṭvā

Absolutive
-biṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria