Declension table of ?besiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebesiṣyamāṇaḥ besiṣyamāṇau besiṣyamāṇāḥ
Vocativebesiṣyamāṇa besiṣyamāṇau besiṣyamāṇāḥ
Accusativebesiṣyamāṇam besiṣyamāṇau besiṣyamāṇān
Instrumentalbesiṣyamāṇena besiṣyamāṇābhyām besiṣyamāṇaiḥ besiṣyamāṇebhiḥ
Dativebesiṣyamāṇāya besiṣyamāṇābhyām besiṣyamāṇebhyaḥ
Ablativebesiṣyamāṇāt besiṣyamāṇābhyām besiṣyamāṇebhyaḥ
Genitivebesiṣyamāṇasya besiṣyamāṇayoḥ besiṣyamāṇānām
Locativebesiṣyamāṇe besiṣyamāṇayoḥ besiṣyamāṇeṣu

Compound besiṣyamāṇa -

Adverb -besiṣyamāṇam -besiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria