Declension table of ?besiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebesiṣyamāṇā besiṣyamāṇe besiṣyamāṇāḥ
Vocativebesiṣyamāṇe besiṣyamāṇe besiṣyamāṇāḥ
Accusativebesiṣyamāṇām besiṣyamāṇe besiṣyamāṇāḥ
Instrumentalbesiṣyamāṇayā besiṣyamāṇābhyām besiṣyamāṇābhiḥ
Dativebesiṣyamāṇāyai besiṣyamāṇābhyām besiṣyamāṇābhyaḥ
Ablativebesiṣyamāṇāyāḥ besiṣyamāṇābhyām besiṣyamāṇābhyaḥ
Genitivebesiṣyamāṇāyāḥ besiṣyamāṇayoḥ besiṣyamāṇānām
Locativebesiṣyamāṇāyām besiṣyamāṇayoḥ besiṣyamāṇāsu

Adverb -besiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria