Declension table of ?bibiṣvas

Deva

NeuterSingularDualPlural
Nominativebibiṣvat bibiṣuṣī bibiṣvāṃsi
Vocativebibiṣvat bibiṣuṣī bibiṣvāṃsi
Accusativebibiṣvat bibiṣuṣī bibiṣvāṃsi
Instrumentalbibiṣuṣā bibiṣvadbhyām bibiṣvadbhiḥ
Dativebibiṣuṣe bibiṣvadbhyām bibiṣvadbhyaḥ
Ablativebibiṣuṣaḥ bibiṣvadbhyām bibiṣvadbhyaḥ
Genitivebibiṣuṣaḥ bibiṣuṣoḥ bibiṣuṣām
Locativebibiṣuṣi bibiṣuṣoḥ bibiṣvatsu

Compound bibiṣvat -

Adverb -bibiṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria