Declension table of ?bibiṣvas

Deva

MasculineSingularDualPlural
Nominativebibiṣvān bibiṣvāṃsau bibiṣvāṃsaḥ
Vocativebibiṣvan bibiṣvāṃsau bibiṣvāṃsaḥ
Accusativebibiṣvāṃsam bibiṣvāṃsau bibiṣuṣaḥ
Instrumentalbibiṣuṣā bibiṣvadbhyām bibiṣvadbhiḥ
Dativebibiṣuṣe bibiṣvadbhyām bibiṣvadbhyaḥ
Ablativebibiṣuṣaḥ bibiṣvadbhyām bibiṣvadbhyaḥ
Genitivebibiṣuṣaḥ bibiṣuṣoḥ bibiṣuṣām
Locativebibiṣuṣi bibiṣuṣoḥ bibiṣvatsu

Compound bibiṣvat -

Adverb -bibiṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria