Declension table of ?beṣya

Deva

MasculineSingularDualPlural
Nominativebeṣyaḥ beṣyau beṣyāḥ
Vocativebeṣya beṣyau beṣyāḥ
Accusativebeṣyam beṣyau beṣyān
Instrumentalbeṣyeṇa beṣyābhyām beṣyaiḥ beṣyebhiḥ
Dativebeṣyāya beṣyābhyām beṣyebhyaḥ
Ablativebeṣyāt beṣyābhyām beṣyebhyaḥ
Genitivebeṣyasya beṣyayoḥ beṣyāṇām
Locativebeṣye beṣyayoḥ beṣyeṣu

Compound beṣya -

Adverb -beṣyam -beṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria