Conjugation tables of ?bhrās

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhrāsyāmi bhrāsyāvaḥ bhrāsyāmaḥ
Secondbhrāsyasi bhrāsyathaḥ bhrāsyatha
Thirdbhrāsyati bhrāsyataḥ bhrāsyanti


MiddleSingularDualPlural
Firstbhrāsye bhrāsyāvahe bhrāsyāmahe
Secondbhrāsyase bhrāsyethe bhrāsyadhve
Thirdbhrāsyate bhrāsyete bhrāsyante


PassiveSingularDualPlural
Firstbhrāsye bhrāsyāvahe bhrāsyāmahe
Secondbhrāsyase bhrāsyethe bhrāsyadhve
Thirdbhrāsyate bhrāsyete bhrāsyante


Imperfect

ActiveSingularDualPlural
Firstabhrāsyam abhrāsyāva abhrāsyāma
Secondabhrāsyaḥ abhrāsyatam abhrāsyata
Thirdabhrāsyat abhrāsyatām abhrāsyan


MiddleSingularDualPlural
Firstabhrāsye abhrāsyāvahi abhrāsyāmahi
Secondabhrāsyathāḥ abhrāsyethām abhrāsyadhvam
Thirdabhrāsyata abhrāsyetām abhrāsyanta


PassiveSingularDualPlural
Firstabhrāsye abhrāsyāvahi abhrāsyāmahi
Secondabhrāsyathāḥ abhrāsyethām abhrāsyadhvam
Thirdabhrāsyata abhrāsyetām abhrāsyanta


Optative

ActiveSingularDualPlural
Firstbhrāsyeyam bhrāsyeva bhrāsyema
Secondbhrāsyeḥ bhrāsyetam bhrāsyeta
Thirdbhrāsyet bhrāsyetām bhrāsyeyuḥ


MiddleSingularDualPlural
Firstbhrāsyeya bhrāsyevahi bhrāsyemahi
Secondbhrāsyethāḥ bhrāsyeyāthām bhrāsyedhvam
Thirdbhrāsyeta bhrāsyeyātām bhrāsyeran


PassiveSingularDualPlural
Firstbhrāsyeya bhrāsyevahi bhrāsyemahi
Secondbhrāsyethāḥ bhrāsyeyāthām bhrāsyedhvam
Thirdbhrāsyeta bhrāsyeyātām bhrāsyeran


Imperative

ActiveSingularDualPlural
Firstbhrāsyāni bhrāsyāva bhrāsyāma
Secondbhrāsya bhrāsyatam bhrāsyata
Thirdbhrāsyatu bhrāsyatām bhrāsyantu


MiddleSingularDualPlural
Firstbhrāsyai bhrāsyāvahai bhrāsyāmahai
Secondbhrāsyasva bhrāsyethām bhrāsyadhvam
Thirdbhrāsyatām bhrāsyetām bhrāsyantām


PassiveSingularDualPlural
Firstbhrāsyai bhrāsyāvahai bhrāsyāmahai
Secondbhrāsyasva bhrāsyethām bhrāsyadhvam
Thirdbhrāsyatām bhrāsyetām bhrāsyantām


Future

ActiveSingularDualPlural
Firstbhrāsiṣyāmi bhrāsiṣyāvaḥ bhrāsiṣyāmaḥ
Secondbhrāsiṣyasi bhrāsiṣyathaḥ bhrāsiṣyatha
Thirdbhrāsiṣyati bhrāsiṣyataḥ bhrāsiṣyanti


MiddleSingularDualPlural
Firstbhrāsiṣye bhrāsiṣyāvahe bhrāsiṣyāmahe
Secondbhrāsiṣyase bhrāsiṣyethe bhrāsiṣyadhve
Thirdbhrāsiṣyate bhrāsiṣyete bhrāsiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhrāsitāsmi bhrāsitāsvaḥ bhrāsitāsmaḥ
Secondbhrāsitāsi bhrāsitāsthaḥ bhrāsitāstha
Thirdbhrāsitā bhrāsitārau bhrāsitāraḥ


Perfect

ActiveSingularDualPlural
Firstbabhrāsa babhrāsiva babhrāsima
Secondbabhrāsitha babhrāsathuḥ babhrāsa
Thirdbabhrāsa babhrāsatuḥ babhrāsuḥ


MiddleSingularDualPlural
Firstbabhrāse babhrāsivahe babhrāsimahe
Secondbabhrāsiṣe babhrāsāthe babhrāsidhve
Thirdbabhrāse babhrāsāte babhrāsire


Benedictive

ActiveSingularDualPlural
Firstbhrāsyāsam bhrāsyāsva bhrāsyāsma
Secondbhrāsyāḥ bhrāsyāstam bhrāsyāsta
Thirdbhrāsyāt bhrāsyāstām bhrāsyāsuḥ

Participles

Past Passive Participle
bhrāsta m. n. bhrāstā f.

Past Active Participle
bhrāstavat m. n. bhrāstavatī f.

Present Active Participle
bhrāsyat m. n. bhrāsyantī f.

Present Middle Participle
bhrāsyamāna m. n. bhrāsyamānā f.

Present Passive Participle
bhrāsyamāna m. n. bhrāsyamānā f.

Future Active Participle
bhrāsiṣyat m. n. bhrāsiṣyantī f.

Future Middle Participle
bhrāsiṣyamāṇa m. n. bhrāsiṣyamāṇā f.

Future Passive Participle
bhrāsitavya m. n. bhrāsitavyā f.

Future Passive Participle
bhrāsya m. n. bhrāsyā f.

Future Passive Participle
bhrāsanīya m. n. bhrāsanīyā f.

Perfect Active Participle
babhrāsvas m. n. babhrāsuṣī f.

Perfect Middle Participle
babhrāsāna m. n. babhrāsānā f.

Indeclinable forms

Infinitive
bhrāsitum

Absolutive
bhrāstvā

Absolutive
-bhrāsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria