Conjugation tables of ?apavic

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstapavinacmi apaviñcvaḥ apaviñcmaḥ
Secondapavinakṣi apaviṅkthaḥ apaviṅktha
Thirdapavinakti apaviṅktaḥ apaviñcanti


MiddleSingularDualPlural
Firstapaviñce apaviñcvahe apaviñcmahe
Secondapaviṅkṣe apaviñcāthe apaviṅgdhve
Thirdapaviṅkte apaviñcāte apaviñcate


PassiveSingularDualPlural
Firstapavicye apavicyāvahe apavicyāmahe
Secondapavicyase apavicyethe apavicyadhve
Thirdapavicyate apavicyete apavicyante


Imperfect

ActiveSingularDualPlural
Firstāpavinacam āpaviñcva āpaviñcma
Secondāpavinak āpaviṅktam āpaviṅkta
Thirdāpavinak āpaviṅktām āpaviñcan


MiddleSingularDualPlural
Firstāpaviñci āpaviñcvahi āpaviñcmahi
Secondāpaviṅkthāḥ āpaviñcāthām āpaviṅgdhvam
Thirdāpaviṅkta āpaviñcātām āpaviñcata


PassiveSingularDualPlural
Firstāpavicye āpavicyāvahi āpavicyāmahi
Secondāpavicyathāḥ āpavicyethām āpavicyadhvam
Thirdāpavicyata āpavicyetām āpavicyanta


Optative

ActiveSingularDualPlural
Firstapaviñcyām apaviñcyāva apaviñcyāma
Secondapaviñcyāḥ apaviñcyātam apaviñcyāta
Thirdapaviñcyāt apaviñcyātām apaviñcyuḥ


MiddleSingularDualPlural
Firstapaviñcīya apaviñcīvahi apaviñcīmahi
Secondapaviñcīthāḥ apaviñcīyāthām apaviñcīdhvam
Thirdapaviñcīta apaviñcīyātām apaviñcīran


PassiveSingularDualPlural
Firstapavicyeya apavicyevahi apavicyemahi
Secondapavicyethāḥ apavicyeyāthām apavicyedhvam
Thirdapavicyeta apavicyeyātām apavicyeran


Imperative

ActiveSingularDualPlural
Firstapavinacāni apavinacāva apavinacāma
Secondapaviṅgdhi apaviṅktam apaviṅkta
Thirdapavinaktu apaviṅktām apaviñcantu


MiddleSingularDualPlural
Firstapavinacai apavinacāvahai apavinacāmahai
Secondapaviṅkṣva apaviñcāthām apaviṅgdhvam
Thirdapaviṅktām apaviñcātām apaviñcatām


PassiveSingularDualPlural
Firstapavicyai apavicyāvahai apavicyāmahai
Secondapavicyasva apavicyethām apavicyadhvam
Thirdapavicyatām apavicyetām apavicyantām


Future

ActiveSingularDualPlural
Firstapaveciṣyāmi apaveciṣyāvaḥ apaveciṣyāmaḥ
Secondapaveciṣyasi apaveciṣyathaḥ apaveciṣyatha
Thirdapaveciṣyati apaveciṣyataḥ apaveciṣyanti


MiddleSingularDualPlural
Firstapaveciṣye apaveciṣyāvahe apaveciṣyāmahe
Secondapaveciṣyase apaveciṣyethe apaveciṣyadhve
Thirdapaveciṣyate apaveciṣyete apaveciṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstapavecitāsmi apavecitāsvaḥ apavecitāsmaḥ
Secondapavecitāsi apavecitāsthaḥ apavecitāstha
Thirdapavecitā apavecitārau apavecitāraḥ


Perfect

ActiveSingularDualPlural
Firstanapaveca anapaviciva anapavicima
Secondanapavecitha anapavicathuḥ anapavica
Thirdanapaveca anapavicatuḥ anapavicuḥ


MiddleSingularDualPlural
Firstanapavice anapavicivahe anapavicimahe
Secondanapaviciṣe anapavicāthe anapavicidhve
Thirdanapavice anapavicāte anapavicire


Benedictive

ActiveSingularDualPlural
Firstapavicyāsam apavicyāsva apavicyāsma
Secondapavicyāḥ apavicyāstam apavicyāsta
Thirdapavicyāt apavicyāstām apavicyāsuḥ

Participles

Past Passive Participle
apavikta m. n. apaviktā f.

Past Active Participle
apaviktavat m. n. apaviktavatī f.

Present Active Participle
apaviñcat m. n. apaviñcatī f.

Present Middle Participle
apaviñcāna m. n. apaviñcānā f.

Present Passive Participle
apavicyamāna m. n. apavicyamānā f.

Future Active Participle
apaveciṣyat m. n. apaveciṣyantī f.

Future Middle Participle
apaveciṣyamāṇa m. n. apaveciṣyamāṇā f.

Future Passive Participle
apavecitavya m. n. apavecitavyā f.

Future Passive Participle
apavekya m. n. apavekyā f.

Future Passive Participle
apavecanīya m. n. apavecanīyā f.

Perfect Active Participle
anapavicvas m. n. anapavicuṣī f.

Perfect Middle Participle
anapavicāna m. n. anapavicānā f.

Indeclinable forms

Infinitive
apavecitum

Absolutive
apaviktvā

Absolutive
-apavicya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria