Declension table of ?apavicyamāna

Deva

NeuterSingularDualPlural
Nominativeapavicyamānam apavicyamāne apavicyamānāni
Vocativeapavicyamāna apavicyamāne apavicyamānāni
Accusativeapavicyamānam apavicyamāne apavicyamānāni
Instrumentalapavicyamānena apavicyamānābhyām apavicyamānaiḥ
Dativeapavicyamānāya apavicyamānābhyām apavicyamānebhyaḥ
Ablativeapavicyamānāt apavicyamānābhyām apavicyamānebhyaḥ
Genitiveapavicyamānasya apavicyamānayoḥ apavicyamānānām
Locativeapavicyamāne apavicyamānayoḥ apavicyamāneṣu

Compound apavicyamāna -

Adverb -apavicyamānam -apavicyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria