Declension table of ?apaviñcāna

Deva

NeuterSingularDualPlural
Nominativeapaviñcānam apaviñcāne apaviñcānāni
Vocativeapaviñcāna apaviñcāne apaviñcānāni
Accusativeapaviñcānam apaviñcāne apaviñcānāni
Instrumentalapaviñcānena apaviñcānābhyām apaviñcānaiḥ
Dativeapaviñcānāya apaviñcānābhyām apaviñcānebhyaḥ
Ablativeapaviñcānāt apaviñcānābhyām apaviñcānebhyaḥ
Genitiveapaviñcānasya apaviñcānayoḥ apaviñcānānām
Locativeapaviñcāne apaviñcānayoḥ apaviñcāneṣu

Compound apaviñcāna -

Adverb -apaviñcānam -apaviñcānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria