Declension table of ?apavecitavya

Deva

NeuterSingularDualPlural
Nominativeapavecitavyam apavecitavye apavecitavyāni
Vocativeapavecitavya apavecitavye apavecitavyāni
Accusativeapavecitavyam apavecitavye apavecitavyāni
Instrumentalapavecitavyena apavecitavyābhyām apavecitavyaiḥ
Dativeapavecitavyāya apavecitavyābhyām apavecitavyebhyaḥ
Ablativeapavecitavyāt apavecitavyābhyām apavecitavyebhyaḥ
Genitiveapavecitavyasya apavecitavyayoḥ apavecitavyānām
Locativeapavecitavye apavecitavyayoḥ apavecitavyeṣu

Compound apavecitavya -

Adverb -apavecitavyam -apavecitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria