Declension table of ?apavicyamāna

Deva

MasculineSingularDualPlural
Nominativeapavicyamānaḥ apavicyamānau apavicyamānāḥ
Vocativeapavicyamāna apavicyamānau apavicyamānāḥ
Accusativeapavicyamānam apavicyamānau apavicyamānān
Instrumentalapavicyamānena apavicyamānābhyām apavicyamānaiḥ apavicyamānebhiḥ
Dativeapavicyamānāya apavicyamānābhyām apavicyamānebhyaḥ
Ablativeapavicyamānāt apavicyamānābhyām apavicyamānebhyaḥ
Genitiveapavicyamānasya apavicyamānayoḥ apavicyamānānām
Locativeapavicyamāne apavicyamānayoḥ apavicyamāneṣu

Compound apavicyamāna -

Adverb -apavicyamānam -apavicyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria