तिङन्तावली ?अपविच्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअपविनक्ति अपविङ्क्तः अपविञ्चन्ति
मध्यमअपविनक्षि अपविङ्क्थः अपविङ्क्थ
उत्तमअपविनच्मि अपविञ्च्वः अपविञ्च्मः


आत्मनेपदेएकद्विबहु
प्रथमअपविङ्क्ते अपविञ्चाते अपविञ्चते
मध्यमअपविङ्क्षे अपविञ्चाथे अपविङ्ग्ध्वे
उत्तमअपविञ्चे अपविञ्च्वहे अपविञ्च्महे


कर्मणिएकद्विबहु
प्रथमअपविच्यते अपविच्येते अपविच्यन्ते
मध्यमअपविच्यसे अपविच्येथे अपविच्यध्वे
उत्तमअपविच्ये अपविच्यावहे अपविच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआपविनक् आपविङ्क्ताम् आपविञ्चन्
मध्यमआपविनक् आपविङ्क्तम् आपविङ्क्त
उत्तमआपविनचम् आपविञ्च्व आपविञ्च्म


आत्मनेपदेएकद्विबहु
प्रथमआपविङ्क्त आपविञ्चाताम् आपविञ्चत
मध्यमआपविङ्क्थाः आपविञ्चाथाम् आपविङ्ग्ध्वम्
उत्तमआपविञ्चि आपविञ्च्वहि आपविञ्च्महि


कर्मणिएकद्विबहु
प्रथमआपविच्यत आपविच्येताम् आपविच्यन्त
मध्यमआपविच्यथाः आपविच्येथाम् आपविच्यध्वम्
उत्तमआपविच्ये आपविच्यावहि आपविच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअपविञ्च्यात् अपविञ्च्याताम् अपविञ्च्युः
मध्यमअपविञ्च्याः अपविञ्च्यातम् अपविञ्च्यात
उत्तमअपविञ्च्याम् अपविञ्च्याव अपविञ्च्याम


आत्मनेपदेएकद्विबहु
प्रथमअपविञ्चीत अपविञ्चीयाताम् अपविञ्चीरन्
मध्यमअपविञ्चीथाः अपविञ्चीयाथाम् अपविञ्चीध्वम्
उत्तमअपविञ्चीय अपविञ्चीवहि अपविञ्चीमहि


कर्मणिएकद्विबहु
प्रथमअपविच्येत अपविच्येयाताम् अपविच्येरन्
मध्यमअपविच्येथाः अपविच्येयाथाम् अपविच्येध्वम्
उत्तमअपविच्येय अपविच्येवहि अपविच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअपविनक्तु अपविङ्क्ताम् अपविञ्चन्तु
मध्यमअपविङ्ग्धि अपविङ्क्तम् अपविङ्क्त
उत्तमअपविनचानि अपविनचाव अपविनचाम


आत्मनेपदेएकद्विबहु
प्रथमअपविङ्क्ताम् अपविञ्चाताम् अपविञ्चताम्
मध्यमअपविङ्क्ष्व अपविञ्चाथाम् अपविङ्ग्ध्वम्
उत्तमअपविनचै अपविनचावहै अपविनचामहै


कर्मणिएकद्विबहु
प्रथमअपविच्यताम् अपविच्येताम् अपविच्यन्ताम्
मध्यमअपविच्यस्व अपविच्येथाम् अपविच्यध्वम्
उत्तमअपविच्यै अपविच्यावहै अपविच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअपवेचिष्यति अपवेचिष्यतः अपवेचिष्यन्ति
मध्यमअपवेचिष्यसि अपवेचिष्यथः अपवेचिष्यथ
उत्तमअपवेचिष्यामि अपवेचिष्यावः अपवेचिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअपवेचिष्यते अपवेचिष्येते अपवेचिष्यन्ते
मध्यमअपवेचिष्यसे अपवेचिष्येथे अपवेचिष्यध्वे
उत्तमअपवेचिष्ये अपवेचिष्यावहे अपवेचिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअपवेचिता अपवेचितारौ अपवेचितारः
मध्यमअपवेचितासि अपवेचितास्थः अपवेचितास्थ
उत्तमअपवेचितास्मि अपवेचितास्वः अपवेचितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअनपवेच अनपविचतुः अनपविचुः
मध्यमअनपवेचिथ अनपविचथुः अनपविच
उत्तमअनपवेच अनपविचिव अनपविचिम


आत्मनेपदेएकद्विबहु
प्रथमअनपविचे अनपविचाते अनपविचिरे
मध्यमअनपविचिषे अनपविचाथे अनपविचिध्वे
उत्तमअनपविचे अनपविचिवहे अनपविचिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअपविच्यात् अपविच्यास्ताम् अपविच्यासुः
मध्यमअपविच्याः अपविच्यास्तम् अपविच्यास्त
उत्तमअपविच्यासम् अपविच्यास्व अपविच्यास्म

कृदन्त

क्त
अपविक्त m. n. अपविक्ता f.

क्तवतु
अपविक्तवत् m. n. अपविक्तवती f.

शतृ
अपविञ्चत् m. n. अपविञ्चती f.

शानच्
अपविञ्चान m. n. अपविञ्चाना f.

शानच् कर्मणि
अपविच्यमान m. n. अपविच्यमाना f.

लुडादेश पर
अपवेचिष्यत् m. n. अपवेचिष्यन्ती f.

लुडादेश आत्म
अपवेचिष्यमाण m. n. अपवेचिष्यमाणा f.

तव्य
अपवेचितव्य m. n. अपवेचितव्या f.

यत्
अपवेक्य m. n. अपवेक्या f.

अनीयर्
अपवेचनीय m. n. अपवेचनीया f.

लिडादेश पर
अनपविच्वस् m. n. अनपविचुषी f.

लिडादेश आत्म
अनपविचान m. n. अनपविचाना f.

अव्यय

तुमुन्
अपवेचितुम्

क्त्वा
अपविक्त्वा

ल्यप्
॰अपविच्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria