Conjugation tables of
tṛh
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
tṛhāmi
tṛhāvaḥ
tṛhāmaḥ
Second
tṛhasi
tṛhathaḥ
tṛhatha
Third
tṛhati
tṛhataḥ
tṛhanti
Passive
Singular
Dual
Plural
First
tṛhye
tṛhyāvahe
tṛhyāmahe
Second
tṛhyase
tṛhyethe
tṛhyadhve
Third
tṛhyate
tṛhyete
tṛhyante
Imperfect
Active
Singular
Dual
Plural
First
atṛham
atṛhāva
atṛhāma
Second
atṛhaḥ
atṛhatam
atṛhata
Third
atṛhat
atṛhatām
atṛhan
Passive
Singular
Dual
Plural
First
atṛhye
atṛhyāvahi
atṛhyāmahi
Second
atṛhyathāḥ
atṛhyethām
atṛhyadhvam
Third
atṛhyata
atṛhyetām
atṛhyanta
Optative
Active
Singular
Dual
Plural
First
tṛheyam
tṛheva
tṛhema
Second
tṛheḥ
tṛhetam
tṛheta
Third
tṛhet
tṛhetām
tṛheyuḥ
Passive
Singular
Dual
Plural
First
tṛhyeya
tṛhyevahi
tṛhyemahi
Second
tṛhyethāḥ
tṛhyeyāthām
tṛhyedhvam
Third
tṛhyeta
tṛhyeyātām
tṛhyeran
Imperative
Active
Singular
Dual
Plural
First
tṛhāṇi
tṛhāva
tṛhāma
Second
tṛha
tṛhatam
tṛhata
Third
tṛhatu
tṛhatām
tṛhantu
Passive
Singular
Dual
Plural
First
tṛhyai
tṛhyāvahai
tṛhyāmahai
Second
tṛhyasva
tṛhyethām
tṛhyadhvam
Third
tṛhyatām
tṛhyetām
tṛhyantām
Future
Active
Singular
Dual
Plural
First
tarhiṣyāmi
tarhiṣyāvaḥ
tarhiṣyāmaḥ
Second
tarhiṣyasi
tarhiṣyathaḥ
tarhiṣyatha
Third
tarhiṣyati
tarhiṣyataḥ
tarhiṣyanti
Future2
Active
Singular
Dual
Plural
First
tarhitāsmi
tarhitāsvaḥ
tarhitāsmaḥ
Second
tarhitāsi
tarhitāsthaḥ
tarhitāstha
Third
tarhitā
tarhitārau
tarhitāraḥ
Perfect
Active
Singular
Dual
Plural
First
tatarha
tatṛhiva
tatṛhima
Second
tatarhitha
tatṛhathuḥ
tatṛha
Third
tatarha
tatṛhatuḥ
tatṛhuḥ
Benedictive
Active
Singular
Dual
Plural
First
tṛhyāsam
tṛhyāsva
tṛhyāsma
Second
tṛhyāḥ
tṛhyāstam
tṛhyāsta
Third
tṛhyāt
tṛhyāstām
tṛhyāsuḥ
Participles
Past Passive Participle
tṛḍha
m.
n.
tṛḍhā
f.
Past Active Participle
tṛḍhavat
m.
n.
tṛḍhavatī
f.
Present Active Participle
tṛhat
m.
n.
tṛhantī
f.
Present Passive Participle
tṛhyamāṇa
m.
n.
tṛhyamāṇā
f.
Future Active Participle
tarhiṣyat
m.
n.
tarhiṣyantī
f.
Future Passive Participle
tarhitavya
m.
n.
tarhitavyā
f.
Future Passive Participle
tṛhya
m.
n.
tṛhyā
f.
Future Passive Participle
tarhaṇīya
m.
n.
tarhaṇīyā
f.
Perfect Active Participle
tatṛhvas
m.
n.
tatṛhuṣī
f.
Indeclinable forms
Infinitive
tarhitum
Absolutive
tṛḍhvā
Absolutive
-tṛhya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025