Declension table of ?tarhitavyā

Deva

FeminineSingularDualPlural
Nominativetarhitavyā tarhitavye tarhitavyāḥ
Vocativetarhitavye tarhitavye tarhitavyāḥ
Accusativetarhitavyām tarhitavye tarhitavyāḥ
Instrumentaltarhitavyayā tarhitavyābhyām tarhitavyābhiḥ
Dativetarhitavyāyai tarhitavyābhyām tarhitavyābhyaḥ
Ablativetarhitavyāyāḥ tarhitavyābhyām tarhitavyābhyaḥ
Genitivetarhitavyāyāḥ tarhitavyayoḥ tarhitavyānām
Locativetarhitavyāyām tarhitavyayoḥ tarhitavyāsu

Adverb -tarhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria