Declension table of ?tarhiṣyat

Deva

MasculineSingularDualPlural
Nominativetarhiṣyan tarhiṣyantau tarhiṣyantaḥ
Vocativetarhiṣyan tarhiṣyantau tarhiṣyantaḥ
Accusativetarhiṣyantam tarhiṣyantau tarhiṣyataḥ
Instrumentaltarhiṣyatā tarhiṣyadbhyām tarhiṣyadbhiḥ
Dativetarhiṣyate tarhiṣyadbhyām tarhiṣyadbhyaḥ
Ablativetarhiṣyataḥ tarhiṣyadbhyām tarhiṣyadbhyaḥ
Genitivetarhiṣyataḥ tarhiṣyatoḥ tarhiṣyatām
Locativetarhiṣyati tarhiṣyatoḥ tarhiṣyatsu

Compound tarhiṣyat -

Adverb -tarhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria