Declension table of ?tṛḍhavat

Deva

MasculineSingularDualPlural
Nominativetṛḍhavān tṛḍhavantau tṛḍhavantaḥ
Vocativetṛḍhavan tṛḍhavantau tṛḍhavantaḥ
Accusativetṛḍhavantam tṛḍhavantau tṛḍhavataḥ
Instrumentaltṛḍhavatā tṛḍhavadbhyām tṛḍhavadbhiḥ
Dativetṛḍhavate tṛḍhavadbhyām tṛḍhavadbhyaḥ
Ablativetṛḍhavataḥ tṛḍhavadbhyām tṛḍhavadbhyaḥ
Genitivetṛḍhavataḥ tṛḍhavatoḥ tṛḍhavatām
Locativetṛḍhavati tṛḍhavatoḥ tṛḍhavatsu

Compound tṛḍhavat -

Adverb -tṛḍhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria