Declension table of ?tarhaṇīya

Deva

MasculineSingularDualPlural
Nominativetarhaṇīyaḥ tarhaṇīyau tarhaṇīyāḥ
Vocativetarhaṇīya tarhaṇīyau tarhaṇīyāḥ
Accusativetarhaṇīyam tarhaṇīyau tarhaṇīyān
Instrumentaltarhaṇīyena tarhaṇīyābhyām tarhaṇīyaiḥ tarhaṇīyebhiḥ
Dativetarhaṇīyāya tarhaṇīyābhyām tarhaṇīyebhyaḥ
Ablativetarhaṇīyāt tarhaṇīyābhyām tarhaṇīyebhyaḥ
Genitivetarhaṇīyasya tarhaṇīyayoḥ tarhaṇīyānām
Locativetarhaṇīye tarhaṇīyayoḥ tarhaṇīyeṣu

Compound tarhaṇīya -

Adverb -tarhaṇīyam -tarhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria