Conjugation tables of
naḍ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
naḍayāmi
naḍayāvaḥ
naḍayāmaḥ
Second
naḍayasi
naḍayathaḥ
naḍayatha
Third
naḍayati
naḍayataḥ
naḍayanti
Middle
Singular
Dual
Plural
First
naḍaye
naḍayāvahe
naḍayāmahe
Second
naḍayase
naḍayethe
naḍayadhve
Third
naḍayate
naḍayete
naḍayante
Passive
Singular
Dual
Plural
First
naḍye
naḍyāvahe
naḍyāmahe
Second
naḍyase
naḍyethe
naḍyadhve
Third
naḍyate
naḍyete
naḍyante
Imperfect
Active
Singular
Dual
Plural
First
anaḍayam
anaḍayāva
anaḍayāma
Second
anaḍayaḥ
anaḍayatam
anaḍayata
Third
anaḍayat
anaḍayatām
anaḍayan
Middle
Singular
Dual
Plural
First
anaḍaye
anaḍayāvahi
anaḍayāmahi
Second
anaḍayathāḥ
anaḍayethām
anaḍayadhvam
Third
anaḍayata
anaḍayetām
anaḍayanta
Passive
Singular
Dual
Plural
First
anaḍye
anaḍyāvahi
anaḍyāmahi
Second
anaḍyathāḥ
anaḍyethām
anaḍyadhvam
Third
anaḍyata
anaḍyetām
anaḍyanta
Optative
Active
Singular
Dual
Plural
First
naḍayeyam
naḍayeva
naḍayema
Second
naḍayeḥ
naḍayetam
naḍayeta
Third
naḍayet
naḍayetām
naḍayeyuḥ
Middle
Singular
Dual
Plural
First
naḍayeya
naḍayevahi
naḍayemahi
Second
naḍayethāḥ
naḍayeyāthām
naḍayedhvam
Third
naḍayeta
naḍayeyātām
naḍayeran
Passive
Singular
Dual
Plural
First
naḍyeya
naḍyevahi
naḍyemahi
Second
naḍyethāḥ
naḍyeyāthām
naḍyedhvam
Third
naḍyeta
naḍyeyātām
naḍyeran
Imperative
Active
Singular
Dual
Plural
First
naḍayāni
naḍayāva
naḍayāma
Second
naḍaya
naḍayatam
naḍayata
Third
naḍayatu
naḍayatām
naḍayantu
Middle
Singular
Dual
Plural
First
naḍayai
naḍayāvahai
naḍayāmahai
Second
naḍayasva
naḍayethām
naḍayadhvam
Third
naḍayatām
naḍayetām
naḍayantām
Passive
Singular
Dual
Plural
First
naḍyai
naḍyāvahai
naḍyāmahai
Second
naḍyasva
naḍyethām
naḍyadhvam
Third
naḍyatām
naḍyetām
naḍyantām
Future
Active
Singular
Dual
Plural
First
naḍayiṣyāmi
naḍayiṣyāvaḥ
naḍayiṣyāmaḥ
Second
naḍayiṣyasi
naḍayiṣyathaḥ
naḍayiṣyatha
Third
naḍayiṣyati
naḍayiṣyataḥ
naḍayiṣyanti
Middle
Singular
Dual
Plural
First
naḍayiṣye
naḍayiṣyāvahe
naḍayiṣyāmahe
Second
naḍayiṣyase
naḍayiṣyethe
naḍayiṣyadhve
Third
naḍayiṣyate
naḍayiṣyete
naḍayiṣyante
Future2
Active
Singular
Dual
Plural
First
naḍayitāsmi
naḍayitāsvaḥ
naḍayitāsmaḥ
Second
naḍayitāsi
naḍayitāsthaḥ
naḍayitāstha
Third
naḍayitā
naḍayitārau
naḍayitāraḥ
Participles
Past Passive Participle
naḍita
m.
n.
naḍitā
f.
Past Active Participle
naḍitavat
m.
n.
naḍitavatī
f.
Present Active Participle
naḍayat
m.
n.
naḍayantī
f.
Present Middle Participle
naḍayamāna
m.
n.
naḍayamānā
f.
Present Passive Participle
naḍyamāna
m.
n.
naḍyamānā
f.
Future Active Participle
naḍayiṣyat
m.
n.
naḍayiṣyantī
f.
Future Middle Participle
naḍayiṣyamāṇa
m.
n.
naḍayiṣyamāṇā
f.
Future Passive Participle
naḍayitavya
m.
n.
naḍayitavyā
f.
Future Passive Participle
naḍya
m.
n.
naḍyā
f.
Future Passive Participle
naḍanīya
m.
n.
naḍanīyā
f.
Indeclinable forms
Infinitive
naḍayitum
Absolutive
naḍayitvā
Absolutive
-naḍayya
Periphrastic Perfect
naḍayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025