Conjugation tables of ?mrakṣ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
mrakṣayāmi
mrakṣayāvaḥ
mrakṣayāmaḥ
Second
mrakṣayasi
mrakṣayathaḥ
mrakṣayatha
Third
mrakṣayati
mrakṣayataḥ
mrakṣayanti
Middle
Singular
Dual
Plural
First
mrakṣaye
mrakṣayāvahe
mrakṣayāmahe
Second
mrakṣayase
mrakṣayethe
mrakṣayadhve
Third
mrakṣayate
mrakṣayete
mrakṣayante
Passive
Singular
Dual
Plural
First
mrakṣye
mrakṣyāvahe
mrakṣyāmahe
Second
mrakṣyase
mrakṣyethe
mrakṣyadhve
Third
mrakṣyate
mrakṣyete
mrakṣyante
Imperfect
Active
Singular
Dual
Plural
First
amrakṣayam
amrakṣayāva
amrakṣayāma
Second
amrakṣayaḥ
amrakṣayatam
amrakṣayata
Third
amrakṣayat
amrakṣayatām
amrakṣayan
Middle
Singular
Dual
Plural
First
amrakṣaye
amrakṣayāvahi
amrakṣayāmahi
Second
amrakṣayathāḥ
amrakṣayethām
amrakṣayadhvam
Third
amrakṣayata
amrakṣayetām
amrakṣayanta
Passive
Singular
Dual
Plural
First
amrakṣye
amrakṣyāvahi
amrakṣyāmahi
Second
amrakṣyathāḥ
amrakṣyethām
amrakṣyadhvam
Third
amrakṣyata
amrakṣyetām
amrakṣyanta
Optative
Active
Singular
Dual
Plural
First
mrakṣayeyam
mrakṣayeva
mrakṣayema
Second
mrakṣayeḥ
mrakṣayetam
mrakṣayeta
Third
mrakṣayet
mrakṣayetām
mrakṣayeyuḥ
Middle
Singular
Dual
Plural
First
mrakṣayeya
mrakṣayevahi
mrakṣayemahi
Second
mrakṣayethāḥ
mrakṣayeyāthām
mrakṣayedhvam
Third
mrakṣayeta
mrakṣayeyātām
mrakṣayeran
Passive
Singular
Dual
Plural
First
mrakṣyeya
mrakṣyevahi
mrakṣyemahi
Second
mrakṣyethāḥ
mrakṣyeyāthām
mrakṣyedhvam
Third
mrakṣyeta
mrakṣyeyātām
mrakṣyeran
Imperative
Active
Singular
Dual
Plural
First
mrakṣayāṇi
mrakṣayāva
mrakṣayāma
Second
mrakṣaya
mrakṣayatam
mrakṣayata
Third
mrakṣayatu
mrakṣayatām
mrakṣayantu
Middle
Singular
Dual
Plural
First
mrakṣayai
mrakṣayāvahai
mrakṣayāmahai
Second
mrakṣayasva
mrakṣayethām
mrakṣayadhvam
Third
mrakṣayatām
mrakṣayetām
mrakṣayantām
Passive
Singular
Dual
Plural
First
mrakṣyai
mrakṣyāvahai
mrakṣyāmahai
Second
mrakṣyasva
mrakṣyethām
mrakṣyadhvam
Third
mrakṣyatām
mrakṣyetām
mrakṣyantām
Future
Active
Singular
Dual
Plural
First
mrakṣayiṣyāmi
mrakṣayiṣyāvaḥ
mrakṣayiṣyāmaḥ
Second
mrakṣayiṣyasi
mrakṣayiṣyathaḥ
mrakṣayiṣyatha
Third
mrakṣayiṣyati
mrakṣayiṣyataḥ
mrakṣayiṣyanti
Middle
Singular
Dual
Plural
First
mrakṣayiṣye
mrakṣayiṣyāvahe
mrakṣayiṣyāmahe
Second
mrakṣayiṣyase
mrakṣayiṣyethe
mrakṣayiṣyadhve
Third
mrakṣayiṣyate
mrakṣayiṣyete
mrakṣayiṣyante
Future2
Active
Singular
Dual
Plural
First
mrakṣayitāsmi
mrakṣayitāsvaḥ
mrakṣayitāsmaḥ
Second
mrakṣayitāsi
mrakṣayitāsthaḥ
mrakṣayitāstha
Third
mrakṣayitā
mrakṣayitārau
mrakṣayitāraḥ
Participles
Past Passive Participle
mrakṣita
m.
n.
mrakṣitā
f.
Past Active Participle
mrakṣitavat
m.
n.
mrakṣitavatī
f.
Present Active Participle
mrakṣayat
m.
n.
mrakṣayantī
f.
Present Middle Participle
mrakṣayamāṇa
m.
n.
mrakṣayamāṇā
f.
Present Passive Participle
mrakṣyamāṇa
m.
n.
mrakṣyamāṇā
f.
Future Active Participle
mrakṣayiṣyat
m.
n.
mrakṣayiṣyantī
f.
Future Middle Participle
mrakṣayiṣyamāṇa
m.
n.
mrakṣayiṣyamāṇā
f.
Future Passive Participle
mrakṣayitavya
m.
n.
mrakṣayitavyā
f.
Future Passive Participle
mrakṣya
m.
n.
mrakṣyā
f.
Future Passive Participle
mrakṣaṇīya
m.
n.
mrakṣaṇīyā
f.
Indeclinable forms
Infinitive
mrakṣayitum
Absolutive
mrakṣayitvā
Absolutive
-mrakṣya
Periphrastic Perfect
mrakṣayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025