Declension table of ?mrakṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemrakṣyamāṇā mrakṣyamāṇe mrakṣyamāṇāḥ
Vocativemrakṣyamāṇe mrakṣyamāṇe mrakṣyamāṇāḥ
Accusativemrakṣyamāṇām mrakṣyamāṇe mrakṣyamāṇāḥ
Instrumentalmrakṣyamāṇayā mrakṣyamāṇābhyām mrakṣyamāṇābhiḥ
Dativemrakṣyamāṇāyai mrakṣyamāṇābhyām mrakṣyamāṇābhyaḥ
Ablativemrakṣyamāṇāyāḥ mrakṣyamāṇābhyām mrakṣyamāṇābhyaḥ
Genitivemrakṣyamāṇāyāḥ mrakṣyamāṇayoḥ mrakṣyamāṇānām
Locativemrakṣyamāṇāyām mrakṣyamāṇayoḥ mrakṣyamāṇāsu

Adverb -mrakṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria