Declension table of ?mrakṣayitavyā

Deva

FeminineSingularDualPlural
Nominativemrakṣayitavyā mrakṣayitavye mrakṣayitavyāḥ
Vocativemrakṣayitavye mrakṣayitavye mrakṣayitavyāḥ
Accusativemrakṣayitavyām mrakṣayitavye mrakṣayitavyāḥ
Instrumentalmrakṣayitavyayā mrakṣayitavyābhyām mrakṣayitavyābhiḥ
Dativemrakṣayitavyāyai mrakṣayitavyābhyām mrakṣayitavyābhyaḥ
Ablativemrakṣayitavyāyāḥ mrakṣayitavyābhyām mrakṣayitavyābhyaḥ
Genitivemrakṣayitavyāyāḥ mrakṣayitavyayoḥ mrakṣayitavyānām
Locativemrakṣayitavyāyām mrakṣayitavyayoḥ mrakṣayitavyāsu

Adverb -mrakṣayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria