Declension table of ?mrakṣitavat

Deva

MasculineSingularDualPlural
Nominativemrakṣitavān mrakṣitavantau mrakṣitavantaḥ
Vocativemrakṣitavan mrakṣitavantau mrakṣitavantaḥ
Accusativemrakṣitavantam mrakṣitavantau mrakṣitavataḥ
Instrumentalmrakṣitavatā mrakṣitavadbhyām mrakṣitavadbhiḥ
Dativemrakṣitavate mrakṣitavadbhyām mrakṣitavadbhyaḥ
Ablativemrakṣitavataḥ mrakṣitavadbhyām mrakṣitavadbhyaḥ
Genitivemrakṣitavataḥ mrakṣitavatoḥ mrakṣitavatām
Locativemrakṣitavati mrakṣitavatoḥ mrakṣitavatsu

Compound mrakṣitavat -

Adverb -mrakṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria