Declension table of ?mrakṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemrakṣyamāṇam mrakṣyamāṇe mrakṣyamāṇāni
Vocativemrakṣyamāṇa mrakṣyamāṇe mrakṣyamāṇāni
Accusativemrakṣyamāṇam mrakṣyamāṇe mrakṣyamāṇāni
Instrumentalmrakṣyamāṇena mrakṣyamāṇābhyām mrakṣyamāṇaiḥ
Dativemrakṣyamāṇāya mrakṣyamāṇābhyām mrakṣyamāṇebhyaḥ
Ablativemrakṣyamāṇāt mrakṣyamāṇābhyām mrakṣyamāṇebhyaḥ
Genitivemrakṣyamāṇasya mrakṣyamāṇayoḥ mrakṣyamāṇānām
Locativemrakṣyamāṇe mrakṣyamāṇayoḥ mrakṣyamāṇeṣu

Compound mrakṣyamāṇa -

Adverb -mrakṣyamāṇam -mrakṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria