Declension table of ?mrakṣayitavya

Deva

MasculineSingularDualPlural
Nominativemrakṣayitavyaḥ mrakṣayitavyau mrakṣayitavyāḥ
Vocativemrakṣayitavya mrakṣayitavyau mrakṣayitavyāḥ
Accusativemrakṣayitavyam mrakṣayitavyau mrakṣayitavyān
Instrumentalmrakṣayitavyena mrakṣayitavyābhyām mrakṣayitavyaiḥ mrakṣayitavyebhiḥ
Dativemrakṣayitavyāya mrakṣayitavyābhyām mrakṣayitavyebhyaḥ
Ablativemrakṣayitavyāt mrakṣayitavyābhyām mrakṣayitavyebhyaḥ
Genitivemrakṣayitavyasya mrakṣayitavyayoḥ mrakṣayitavyānām
Locativemrakṣayitavye mrakṣayitavyayoḥ mrakṣayitavyeṣu

Compound mrakṣayitavya -

Adverb -mrakṣayitavyam -mrakṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria