Conjugation tables of ?karṇ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
karṇayāmi
karṇayāvaḥ
karṇayāmaḥ
Second
karṇayasi
karṇayathaḥ
karṇayatha
Third
karṇayati
karṇayataḥ
karṇayanti
Middle
Singular
Dual
Plural
First
karṇaye
karṇayāvahe
karṇayāmahe
Second
karṇayase
karṇayethe
karṇayadhve
Third
karṇayate
karṇayete
karṇayante
Passive
Singular
Dual
Plural
First
karṇye
karṇyāvahe
karṇyāmahe
Second
karṇyase
karṇyethe
karṇyadhve
Third
karṇyate
karṇyete
karṇyante
Imperfect
Active
Singular
Dual
Plural
First
akarṇayam
akarṇayāva
akarṇayāma
Second
akarṇayaḥ
akarṇayatam
akarṇayata
Third
akarṇayat
akarṇayatām
akarṇayan
Middle
Singular
Dual
Plural
First
akarṇaye
akarṇayāvahi
akarṇayāmahi
Second
akarṇayathāḥ
akarṇayethām
akarṇayadhvam
Third
akarṇayata
akarṇayetām
akarṇayanta
Passive
Singular
Dual
Plural
First
akarṇye
akarṇyāvahi
akarṇyāmahi
Second
akarṇyathāḥ
akarṇyethām
akarṇyadhvam
Third
akarṇyata
akarṇyetām
akarṇyanta
Optative
Active
Singular
Dual
Plural
First
karṇayeyam
karṇayeva
karṇayema
Second
karṇayeḥ
karṇayetam
karṇayeta
Third
karṇayet
karṇayetām
karṇayeyuḥ
Middle
Singular
Dual
Plural
First
karṇayeya
karṇayevahi
karṇayemahi
Second
karṇayethāḥ
karṇayeyāthām
karṇayedhvam
Third
karṇayeta
karṇayeyātām
karṇayeran
Passive
Singular
Dual
Plural
First
karṇyeya
karṇyevahi
karṇyemahi
Second
karṇyethāḥ
karṇyeyāthām
karṇyedhvam
Third
karṇyeta
karṇyeyātām
karṇyeran
Imperative
Active
Singular
Dual
Plural
First
karṇayāni
karṇayāva
karṇayāma
Second
karṇaya
karṇayatam
karṇayata
Third
karṇayatu
karṇayatām
karṇayantu
Middle
Singular
Dual
Plural
First
karṇayai
karṇayāvahai
karṇayāmahai
Second
karṇayasva
karṇayethām
karṇayadhvam
Third
karṇayatām
karṇayetām
karṇayantām
Passive
Singular
Dual
Plural
First
karṇyai
karṇyāvahai
karṇyāmahai
Second
karṇyasva
karṇyethām
karṇyadhvam
Third
karṇyatām
karṇyetām
karṇyantām
Future
Active
Singular
Dual
Plural
First
karṇayiṣyāmi
karṇayiṣyāvaḥ
karṇayiṣyāmaḥ
Second
karṇayiṣyasi
karṇayiṣyathaḥ
karṇayiṣyatha
Third
karṇayiṣyati
karṇayiṣyataḥ
karṇayiṣyanti
Middle
Singular
Dual
Plural
First
karṇayiṣye
karṇayiṣyāvahe
karṇayiṣyāmahe
Second
karṇayiṣyase
karṇayiṣyethe
karṇayiṣyadhve
Third
karṇayiṣyate
karṇayiṣyete
karṇayiṣyante
Future2
Active
Singular
Dual
Plural
First
karṇayitāsmi
karṇayitāsvaḥ
karṇayitāsmaḥ
Second
karṇayitāsi
karṇayitāsthaḥ
karṇayitāstha
Third
karṇayitā
karṇayitārau
karṇayitāraḥ
Participles
Past Passive Participle
karṇita
m.
n.
karṇitā
f.
Past Active Participle
karṇitavat
m.
n.
karṇitavatī
f.
Present Active Participle
karṇayat
m.
n.
karṇayantī
f.
Present Middle Participle
karṇayamāna
m.
n.
karṇayamānā
f.
Present Passive Participle
karṇyamāna
m.
n.
karṇyamānā
f.
Future Active Participle
karṇayiṣyat
m.
n.
karṇayiṣyantī
f.
Future Middle Participle
karṇayiṣyamāṇa
m.
n.
karṇayiṣyamāṇā
f.
Future Passive Participle
karṇayitavya
m.
n.
karṇayitavyā
f.
Future Passive Participle
karṇya
m.
n.
karṇyā
f.
Future Passive Participle
karṇanīya
m.
n.
karṇanīyā
f.
Indeclinable forms
Infinitive
karṇayitum
Absolutive
karṇayitvā
Absolutive
-karṇya
Periphrastic Perfect
karṇayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024