Declension table of ?karṇayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekarṇayiṣyamāṇā karṇayiṣyamāṇe karṇayiṣyamāṇāḥ
Vocativekarṇayiṣyamāṇe karṇayiṣyamāṇe karṇayiṣyamāṇāḥ
Accusativekarṇayiṣyamāṇām karṇayiṣyamāṇe karṇayiṣyamāṇāḥ
Instrumentalkarṇayiṣyamāṇayā karṇayiṣyamāṇābhyām karṇayiṣyamāṇābhiḥ
Dativekarṇayiṣyamāṇāyai karṇayiṣyamāṇābhyām karṇayiṣyamāṇābhyaḥ
Ablativekarṇayiṣyamāṇāyāḥ karṇayiṣyamāṇābhyām karṇayiṣyamāṇābhyaḥ
Genitivekarṇayiṣyamāṇāyāḥ karṇayiṣyamāṇayoḥ karṇayiṣyamāṇānām
Locativekarṇayiṣyamāṇāyām karṇayiṣyamāṇayoḥ karṇayiṣyamāṇāsu

Adverb -karṇayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria