Declension table of ?karṇitavat

Deva

MasculineSingularDualPlural
Nominativekarṇitavān karṇitavantau karṇitavantaḥ
Vocativekarṇitavan karṇitavantau karṇitavantaḥ
Accusativekarṇitavantam karṇitavantau karṇitavataḥ
Instrumentalkarṇitavatā karṇitavadbhyām karṇitavadbhiḥ
Dativekarṇitavate karṇitavadbhyām karṇitavadbhyaḥ
Ablativekarṇitavataḥ karṇitavadbhyām karṇitavadbhyaḥ
Genitivekarṇitavataḥ karṇitavatoḥ karṇitavatām
Locativekarṇitavati karṇitavatoḥ karṇitavatsu

Compound karṇitavat -

Adverb -karṇitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria