Declension table of ?karṇayamāna

Deva

NeuterSingularDualPlural
Nominativekarṇayamānam karṇayamāne karṇayamānāni
Vocativekarṇayamāna karṇayamāne karṇayamānāni
Accusativekarṇayamānam karṇayamāne karṇayamānāni
Instrumentalkarṇayamānena karṇayamānābhyām karṇayamānaiḥ
Dativekarṇayamānāya karṇayamānābhyām karṇayamānebhyaḥ
Ablativekarṇayamānāt karṇayamānābhyām karṇayamānebhyaḥ
Genitivekarṇayamānasya karṇayamānayoḥ karṇayamānānām
Locativekarṇayamāne karṇayamānayoḥ karṇayamāneṣu

Compound karṇayamāna -

Adverb -karṇayamānam -karṇayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria