Declension table of ?karṇayitavya

Deva

NeuterSingularDualPlural
Nominativekarṇayitavyam karṇayitavye karṇayitavyāni
Vocativekarṇayitavya karṇayitavye karṇayitavyāni
Accusativekarṇayitavyam karṇayitavye karṇayitavyāni
Instrumentalkarṇayitavyena karṇayitavyābhyām karṇayitavyaiḥ
Dativekarṇayitavyāya karṇayitavyābhyām karṇayitavyebhyaḥ
Ablativekarṇayitavyāt karṇayitavyābhyām karṇayitavyebhyaḥ
Genitivekarṇayitavyasya karṇayitavyayoḥ karṇayitavyānām
Locativekarṇayitavye karṇayitavyayoḥ karṇayitavyeṣu

Compound karṇayitavya -

Adverb -karṇayitavyam -karṇayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria