Declension table of ?karṇayiṣyat

Deva

NeuterSingularDualPlural
Nominativekarṇayiṣyat karṇayiṣyantī karṇayiṣyatī karṇayiṣyanti
Vocativekarṇayiṣyat karṇayiṣyantī karṇayiṣyatī karṇayiṣyanti
Accusativekarṇayiṣyat karṇayiṣyantī karṇayiṣyatī karṇayiṣyanti
Instrumentalkarṇayiṣyatā karṇayiṣyadbhyām karṇayiṣyadbhiḥ
Dativekarṇayiṣyate karṇayiṣyadbhyām karṇayiṣyadbhyaḥ
Ablativekarṇayiṣyataḥ karṇayiṣyadbhyām karṇayiṣyadbhyaḥ
Genitivekarṇayiṣyataḥ karṇayiṣyatoḥ karṇayiṣyatām
Locativekarṇayiṣyati karṇayiṣyatoḥ karṇayiṣyatsu

Adverb -karṇayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria