Conjugation tables of ?garv
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
garvayāmi
garvayāvaḥ
garvayāmaḥ
Second
garvayasi
garvayathaḥ
garvayatha
Third
garvayati
garvayataḥ
garvayanti
Middle
Singular
Dual
Plural
First
garvaye
garvayāvahe
garvayāmahe
Second
garvayase
garvayethe
garvayadhve
Third
garvayate
garvayete
garvayante
Passive
Singular
Dual
Plural
First
garvye
garvyāvahe
garvyāmahe
Second
garvyase
garvyethe
garvyadhve
Third
garvyate
garvyete
garvyante
Imperfect
Active
Singular
Dual
Plural
First
agarvayam
agarvayāva
agarvayāma
Second
agarvayaḥ
agarvayatam
agarvayata
Third
agarvayat
agarvayatām
agarvayan
Middle
Singular
Dual
Plural
First
agarvaye
agarvayāvahi
agarvayāmahi
Second
agarvayathāḥ
agarvayethām
agarvayadhvam
Third
agarvayata
agarvayetām
agarvayanta
Passive
Singular
Dual
Plural
First
agarvye
agarvyāvahi
agarvyāmahi
Second
agarvyathāḥ
agarvyethām
agarvyadhvam
Third
agarvyata
agarvyetām
agarvyanta
Optative
Active
Singular
Dual
Plural
First
garvayeyam
garvayeva
garvayema
Second
garvayeḥ
garvayetam
garvayeta
Third
garvayet
garvayetām
garvayeyuḥ
Middle
Singular
Dual
Plural
First
garvayeya
garvayevahi
garvayemahi
Second
garvayethāḥ
garvayeyāthām
garvayedhvam
Third
garvayeta
garvayeyātām
garvayeran
Passive
Singular
Dual
Plural
First
garvyeya
garvyevahi
garvyemahi
Second
garvyethāḥ
garvyeyāthām
garvyedhvam
Third
garvyeta
garvyeyātām
garvyeran
Imperative
Active
Singular
Dual
Plural
First
garvayāṇi
garvayāva
garvayāma
Second
garvaya
garvayatam
garvayata
Third
garvayatu
garvayatām
garvayantu
Middle
Singular
Dual
Plural
First
garvayai
garvayāvahai
garvayāmahai
Second
garvayasva
garvayethām
garvayadhvam
Third
garvayatām
garvayetām
garvayantām
Passive
Singular
Dual
Plural
First
garvyai
garvyāvahai
garvyāmahai
Second
garvyasva
garvyethām
garvyadhvam
Third
garvyatām
garvyetām
garvyantām
Future
Active
Singular
Dual
Plural
First
garvayiṣyāmi
garvayiṣyāvaḥ
garvayiṣyāmaḥ
Second
garvayiṣyasi
garvayiṣyathaḥ
garvayiṣyatha
Third
garvayiṣyati
garvayiṣyataḥ
garvayiṣyanti
Middle
Singular
Dual
Plural
First
garvayiṣye
garvayiṣyāvahe
garvayiṣyāmahe
Second
garvayiṣyase
garvayiṣyethe
garvayiṣyadhve
Third
garvayiṣyate
garvayiṣyete
garvayiṣyante
Future2
Active
Singular
Dual
Plural
First
garvayitāsmi
garvayitāsvaḥ
garvayitāsmaḥ
Second
garvayitāsi
garvayitāsthaḥ
garvayitāstha
Third
garvayitā
garvayitārau
garvayitāraḥ
Participles
Past Passive Participle
garvita
m.
n.
garvitā
f.
Past Active Participle
garvitavat
m.
n.
garvitavatī
f.
Present Active Participle
garvayat
m.
n.
garvayantī
f.
Present Middle Participle
garvayamāṇa
m.
n.
garvayamāṇā
f.
Present Passive Participle
garvyamāṇa
m.
n.
garvyamāṇā
f.
Future Active Participle
garvayiṣyat
m.
n.
garvayiṣyantī
f.
Future Middle Participle
garvayiṣyamāṇa
m.
n.
garvayiṣyamāṇā
f.
Future Passive Participle
garvayitavya
m.
n.
garvayitavyā
f.
Future Passive Participle
garvya
m.
n.
garvyā
f.
Future Passive Participle
garvaṇīya
m.
n.
garvaṇīyā
f.
Indeclinable forms
Infinitive
garvayitum
Absolutive
garvayitvā
Absolutive
-garvya
Periphrastic Perfect
garvayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025