Conjugation tables of ?tep
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
tepāmi
tepāvaḥ
tepāmaḥ
Second
tepasi
tepathaḥ
tepatha
Third
tepati
tepataḥ
tepanti
Middle
Singular
Dual
Plural
First
tepe
tepāvahe
tepāmahe
Second
tepase
tepethe
tepadhve
Third
tepate
tepete
tepante
Passive
Singular
Dual
Plural
First
tepye
tepyāvahe
tepyāmahe
Second
tepyase
tepyethe
tepyadhve
Third
tepyate
tepyete
tepyante
Imperfect
Active
Singular
Dual
Plural
First
atepam
atepāva
atepāma
Second
atepaḥ
atepatam
atepata
Third
atepat
atepatām
atepan
Middle
Singular
Dual
Plural
First
atepe
atepāvahi
atepāmahi
Second
atepathāḥ
atepethām
atepadhvam
Third
atepata
atepetām
atepanta
Passive
Singular
Dual
Plural
First
atepye
atepyāvahi
atepyāmahi
Second
atepyathāḥ
atepyethām
atepyadhvam
Third
atepyata
atepyetām
atepyanta
Optative
Active
Singular
Dual
Plural
First
tepeyam
tepeva
tepema
Second
tepeḥ
tepetam
tepeta
Third
tepet
tepetām
tepeyuḥ
Middle
Singular
Dual
Plural
First
tepeya
tepevahi
tepemahi
Second
tepethāḥ
tepeyāthām
tepedhvam
Third
tepeta
tepeyātām
teperan
Passive
Singular
Dual
Plural
First
tepyeya
tepyevahi
tepyemahi
Second
tepyethāḥ
tepyeyāthām
tepyedhvam
Third
tepyeta
tepyeyātām
tepyeran
Imperative
Active
Singular
Dual
Plural
First
tepāni
tepāva
tepāma
Second
tepa
tepatam
tepata
Third
tepatu
tepatām
tepantu
Middle
Singular
Dual
Plural
First
tepai
tepāvahai
tepāmahai
Second
tepasva
tepethām
tepadhvam
Third
tepatām
tepetām
tepantām
Passive
Singular
Dual
Plural
First
tepyai
tepyāvahai
tepyāmahai
Second
tepyasva
tepyethām
tepyadhvam
Third
tepyatām
tepyetām
tepyantām
Future
Active
Singular
Dual
Plural
First
tepiṣyāmi
tepiṣyāvaḥ
tepiṣyāmaḥ
Second
tepiṣyasi
tepiṣyathaḥ
tepiṣyatha
Third
tepiṣyati
tepiṣyataḥ
tepiṣyanti
Middle
Singular
Dual
Plural
First
tepiṣye
tepiṣyāvahe
tepiṣyāmahe
Second
tepiṣyase
tepiṣyethe
tepiṣyadhve
Third
tepiṣyate
tepiṣyete
tepiṣyante
Future2
Active
Singular
Dual
Plural
First
tepitāsmi
tepitāsvaḥ
tepitāsmaḥ
Second
tepitāsi
tepitāsthaḥ
tepitāstha
Third
tepitā
tepitārau
tepitāraḥ
Perfect
Active
Singular
Dual
Plural
First
tatepa
tatepiva
tatepima
Second
tatepitha
tatepathuḥ
tatepa
Third
tatepa
tatepatuḥ
tatepuḥ
Middle
Singular
Dual
Plural
First
tatepe
tatepivahe
tatepimahe
Second
tatepiṣe
tatepāthe
tatepidhve
Third
tatepe
tatepāte
tatepire
Benedictive
Active
Singular
Dual
Plural
First
tepyāsam
tepyāsva
tepyāsma
Second
tepyāḥ
tepyāstam
tepyāsta
Third
tepyāt
tepyāstām
tepyāsuḥ
Participles
Past Passive Participle
tepta
m.
n.
teptā
f.
Past Active Participle
teptavat
m.
n.
teptavatī
f.
Present Active Participle
tepat
m.
n.
tepantī
f.
Present Middle Participle
tepamāna
m.
n.
tepamānā
f.
Present Passive Participle
tepyamāna
m.
n.
tepyamānā
f.
Future Active Participle
tepiṣyat
m.
n.
tepiṣyantī
f.
Future Middle Participle
tepiṣyamāṇa
m.
n.
tepiṣyamāṇā
f.
Future Passive Participle
tepitavya
m.
n.
tepitavyā
f.
Future Passive Participle
tepya
m.
n.
tepyā
f.
Future Passive Participle
tepanīya
m.
n.
tepanīyā
f.
Perfect Active Participle
tatepvas
m.
n.
tatepuṣī
f.
Perfect Middle Participle
tatepāna
m.
n.
tatepānā
f.
Indeclinable forms
Infinitive
tepitum
Absolutive
teptvā
Absolutive
-tepya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025