Conjugation tables of ?stam

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firststamāmi stamāvaḥ stamāmaḥ
Secondstamasi stamathaḥ stamatha
Thirdstamati stamataḥ stamanti


MiddleSingularDualPlural
Firststame stamāvahe stamāmahe
Secondstamase stamethe stamadhve
Thirdstamate stamete stamante


PassiveSingularDualPlural
Firststamye stamyāvahe stamyāmahe
Secondstamyase stamyethe stamyadhve
Thirdstamyate stamyete stamyante


Imperfect

ActiveSingularDualPlural
Firstastamam astamāva astamāma
Secondastamaḥ astamatam astamata
Thirdastamat astamatām astaman


MiddleSingularDualPlural
Firstastame astamāvahi astamāmahi
Secondastamathāḥ astamethām astamadhvam
Thirdastamata astametām astamanta


PassiveSingularDualPlural
Firstastamye astamyāvahi astamyāmahi
Secondastamyathāḥ astamyethām astamyadhvam
Thirdastamyata astamyetām astamyanta


Optative

ActiveSingularDualPlural
Firststameyam stameva stamema
Secondstameḥ stametam stameta
Thirdstamet stametām stameyuḥ


MiddleSingularDualPlural
Firststameya stamevahi stamemahi
Secondstamethāḥ stameyāthām stamedhvam
Thirdstameta stameyātām stameran


PassiveSingularDualPlural
Firststamyeya stamyevahi stamyemahi
Secondstamyethāḥ stamyeyāthām stamyedhvam
Thirdstamyeta stamyeyātām stamyeran


Imperative

ActiveSingularDualPlural
Firststamāni stamāva stamāma
Secondstama stamatam stamata
Thirdstamatu stamatām stamantu


MiddleSingularDualPlural
Firststamai stamāvahai stamāmahai
Secondstamasva stamethām stamadhvam
Thirdstamatām stametām stamantām


PassiveSingularDualPlural
Firststamyai stamyāvahai stamyāmahai
Secondstamyasva stamyethām stamyadhvam
Thirdstamyatām stamyetām stamyantām


Future

ActiveSingularDualPlural
Firststamiṣyāmi stamiṣyāvaḥ stamiṣyāmaḥ
Secondstamiṣyasi stamiṣyathaḥ stamiṣyatha
Thirdstamiṣyati stamiṣyataḥ stamiṣyanti


MiddleSingularDualPlural
Firststamiṣye stamiṣyāvahe stamiṣyāmahe
Secondstamiṣyase stamiṣyethe stamiṣyadhve
Thirdstamiṣyate stamiṣyete stamiṣyante


Future2

ActiveSingularDualPlural
Firststamitāsmi stamitāsvaḥ stamitāsmaḥ
Secondstamitāsi stamitāsthaḥ stamitāstha
Thirdstamitā stamitārau stamitāraḥ


Perfect

ActiveSingularDualPlural
Firsttastāma tastama tastamiva tastamima
Secondtastamitha tastamathuḥ tastama
Thirdtastāma tastamatuḥ tastamuḥ


MiddleSingularDualPlural
Firsttastame tastamivahe tastamimahe
Secondtastamiṣe tastamāthe tastamidhve
Thirdtastame tastamāte tastamire


Benedictive

ActiveSingularDualPlural
Firststamyāsam stamyāsva stamyāsma
Secondstamyāḥ stamyāstam stamyāsta
Thirdstamyāt stamyāstām stamyāsuḥ

Participles

Past Passive Participle
stanta m. n. stantā f.

Past Active Participle
stantavat m. n. stantavatī f.

Present Active Participle
stamat m. n. stamantī f.

Present Middle Participle
stamamāna m. n. stamamānā f.

Present Passive Participle
stamyamāna m. n. stamyamānā f.

Future Active Participle
stamiṣyat m. n. stamiṣyantī f.

Future Middle Participle
stamiṣyamāṇa m. n. stamiṣyamāṇā f.

Future Passive Participle
stamitavya m. n. stamitavyā f.

Future Passive Participle
stamya m. n. stamyā f.

Future Passive Participle
stamanīya m. n. stamanīyā f.

Perfect Active Participle
tastanvas m. n. tastamuṣī f.

Perfect Middle Participle
tastamāna m. n. tastamānā f.

Indeclinable forms

Infinitive
stamitum

Absolutive
stantvā

Absolutive
-stamya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria