Conjugation tables of ?stam
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
stamāmi
stamāvaḥ
stamāmaḥ
Second
stamasi
stamathaḥ
stamatha
Third
stamati
stamataḥ
stamanti
Middle
Singular
Dual
Plural
First
stame
stamāvahe
stamāmahe
Second
stamase
stamethe
stamadhve
Third
stamate
stamete
stamante
Passive
Singular
Dual
Plural
First
stamye
stamyāvahe
stamyāmahe
Second
stamyase
stamyethe
stamyadhve
Third
stamyate
stamyete
stamyante
Imperfect
Active
Singular
Dual
Plural
First
astamam
astamāva
astamāma
Second
astamaḥ
astamatam
astamata
Third
astamat
astamatām
astaman
Middle
Singular
Dual
Plural
First
astame
astamāvahi
astamāmahi
Second
astamathāḥ
astamethām
astamadhvam
Third
astamata
astametām
astamanta
Passive
Singular
Dual
Plural
First
astamye
astamyāvahi
astamyāmahi
Second
astamyathāḥ
astamyethām
astamyadhvam
Third
astamyata
astamyetām
astamyanta
Optative
Active
Singular
Dual
Plural
First
stameyam
stameva
stamema
Second
stameḥ
stametam
stameta
Third
stamet
stametām
stameyuḥ
Middle
Singular
Dual
Plural
First
stameya
stamevahi
stamemahi
Second
stamethāḥ
stameyāthām
stamedhvam
Third
stameta
stameyātām
stameran
Passive
Singular
Dual
Plural
First
stamyeya
stamyevahi
stamyemahi
Second
stamyethāḥ
stamyeyāthām
stamyedhvam
Third
stamyeta
stamyeyātām
stamyeran
Imperative
Active
Singular
Dual
Plural
First
stamāni
stamāva
stamāma
Second
stama
stamatam
stamata
Third
stamatu
stamatām
stamantu
Middle
Singular
Dual
Plural
First
stamai
stamāvahai
stamāmahai
Second
stamasva
stamethām
stamadhvam
Third
stamatām
stametām
stamantām
Passive
Singular
Dual
Plural
First
stamyai
stamyāvahai
stamyāmahai
Second
stamyasva
stamyethām
stamyadhvam
Third
stamyatām
stamyetām
stamyantām
Future
Active
Singular
Dual
Plural
First
stamiṣyāmi
stamiṣyāvaḥ
stamiṣyāmaḥ
Second
stamiṣyasi
stamiṣyathaḥ
stamiṣyatha
Third
stamiṣyati
stamiṣyataḥ
stamiṣyanti
Middle
Singular
Dual
Plural
First
stamiṣye
stamiṣyāvahe
stamiṣyāmahe
Second
stamiṣyase
stamiṣyethe
stamiṣyadhve
Third
stamiṣyate
stamiṣyete
stamiṣyante
Future2
Active
Singular
Dual
Plural
First
stamitāsmi
stamitāsvaḥ
stamitāsmaḥ
Second
stamitāsi
stamitāsthaḥ
stamitāstha
Third
stamitā
stamitārau
stamitāraḥ
Perfect
Active
Singular
Dual
Plural
First
tastāma
tastama
tastamiva
tastamima
Second
tastamitha
tastamathuḥ
tastama
Third
tastāma
tastamatuḥ
tastamuḥ
Middle
Singular
Dual
Plural
First
tastame
tastamivahe
tastamimahe
Second
tastamiṣe
tastamāthe
tastamidhve
Third
tastame
tastamāte
tastamire
Benedictive
Active
Singular
Dual
Plural
First
stamyāsam
stamyāsva
stamyāsma
Second
stamyāḥ
stamyāstam
stamyāsta
Third
stamyāt
stamyāstām
stamyāsuḥ
Participles
Past Passive Participle
stanta
m.
n.
stantā
f.
Past Active Participle
stantavat
m.
n.
stantavatī
f.
Present Active Participle
stamat
m.
n.
stamantī
f.
Present Middle Participle
stamamāna
m.
n.
stamamānā
f.
Present Passive Participle
stamyamāna
m.
n.
stamyamānā
f.
Future Active Participle
stamiṣyat
m.
n.
stamiṣyantī
f.
Future Middle Participle
stamiṣyamāṇa
m.
n.
stamiṣyamāṇā
f.
Future Passive Participle
stamitavya
m.
n.
stamitavyā
f.
Future Passive Participle
stamya
m.
n.
stamyā
f.
Future Passive Participle
stamanīya
m.
n.
stamanīyā
f.
Perfect Active Participle
tastanvas
m.
n.
tastamuṣī
f.
Perfect Middle Participle
tastamāna
m.
n.
tastamānā
f.
Indeclinable forms
Infinitive
stamitum
Absolutive
stantvā
Absolutive
-stamya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025